Book Title: Mularadhna
Author(s): Shivkoti Acharya,
Publisher: ZZZ Unknown
View full book text
________________
मूलाराधना
आश्वासः
१८३६
मुक्तात्मा यशुधगतिस्वभाष नियसो निश्चिततहि लोकान्तादूर्वमपि कस्मानोत्पतति इत्यारेका निराकारोति
मूलारा-धम्माभाषेण गत्युपमाइकधर्म द्रव्यशून्यतया 1 पढिहम्मदे लोकं अतिक्रम्य गाछन्मुक्तात्मा प्रतियध्यते । अलोगेण धर्मद्रव्यरहितत्वात्केवलेनाकाशेन । उपकुपदि उपकरोति । युपपद्भावगतिपरिण्यामोन्मुखानां जीपपुद्गलानां गतये पलाधान करोतीत्यर्थः।।
- गइपरिणयाण धम्मो पुग्गलजीचाण गमणसहयारी ।।
सोयं जद्द मल्छाणं अच्छंता व मो जेई ।। स चोपरि नास्ति इति साधारणपहिरंगगमन कारणाभावावालोकाकाशे मुक्तात्मनो गमनाभावः सिद्धः ॥
अर्थ-त्रैलोक्यके अन्ततक धमास्तिकाय है इसलिए सिद्ध जीयों की गति लोकान्त तक ही होती है. अलोक में जीव और पुद्गलकी गतिको उपकारक धर्म द्रव्य नहीं है इसलिए सिद्ध जीवोंकी ऊपर गति नहीं होती है,
ज जस्स दु संठाणे चरिमसरीरस्स जोगजहणम्मि ॥ तं संठाणं तस्स दु जीवणं होइ सिद्धस्स ॥ २१३५ ॥ दसविधपाणाभावो कम्माभावेण होइ अच्चत ॥ अचंतिगो य मुहदुक्रवाभावो विगददेहरस ॥ २१३६ ॥ निष्ठिताशेषकृत्यानां गमनागमनादयः ।। व्यापारा जातु जायते सिद्धानां न सुखात्मनाम् ॥ २२१३ ॥ कर्मभिः क्रियते पातो जीवानां भवसागरे । तेषामभावतस्तेषां पातो जातु न विद्यते ।। २२१४ ।। क्षुधातृष्णादयस्तेषां न काभावतो यतः ॥ .आहाराचैस्ततो नार्धस्तत्प्राप्तीकारकारिणिः ।। २२१५॥ . यस्सर्वेषां ससौख्यानां भुवनत्रयवसिनाम् । ततोऽनंतगुणं तेषां सुखमस्त्वविनश्वरम् ॥ २२१६ ॥

Page Navigation
1 ... 1845 1846 1847 1848 1849 1850 1851 1852 1853 1854 1855 1856 1857 1858 1859 1860 1861 1862 1863 1864 1865 1866 1867 1868 1869 1870 1871 1872 1873 1874 1875 1876 1877 1878 1879 1880 1881 1882 1883 1884 1885 1886 1887 1888 1889 1890