________________
STARA
मूलाराधना
आयोर्स
१५८७
MKARATETATAmepareTATATATATTARARATANDAstatutumnAnamera
AITASATTATANAMATALAtAGRAATHARANAASHRAM
विजयोक्या-सहसा चुटरकलिचे सहसा संबलने जाते मिथ्या मया कृतमिति नीति,निष्कमणमवेशयोःमा कानिपीधिकाशवप्रयोग करोति ॥ .
मूलारा-सुरक्खलिद अफरणे किंचित्करणे घा संपन्ने सति । मिच्छाकारी मिध्या मया कृतमिति भावणं । आसि. य निर्गमने आसिका' शब्दोच्चारणं णिसिधियायो । प्रवेशे निपीधिका' शब्दोच्चारणं ॥
अर्थ-कुछ स्खलन होनेपर अर्थात् आवश्यककर्म थोडासा किया गया किंवा नहीं किया गया तो मैने मिथ्या किया - मिथ्या मया कृतं ' ऐसा बोलते हैं. बंदनादि कार्यके लिये जाते समय और प्रवेश करते समय असाह और मिसही ऐसा शमीचमार प्रामसे करते है.
पादे कंटयमादि अच्छिम्मि रजादियं जदावेज्ज ॥ गच्छदि अधाविधि सो परणीहरणे य तुसिणीओ।। २०५७ ॥ पादयोः कंटके भने रजसक्षिणयोर्गते ।।
तूष्णीमास्ते स्वयं धीरो परेणोद्धरणेऽपि सः ।। २१२८॥ विजयोदया-पादे कंटयमादि पादयोः कंटकप्रवेशे नेत्रयोः रजःप्रभृतिप्रवेशेपि तूष्णीमास्ते, परनिराकरणेपि सतूणीमास्ते ॥
पादादो कंटकादिमवेशनस्योपेक्षामुपदिशति--
मुलारा-फटपमादी फंटककीलकादिकं । आवेज प्रविवेत् । अधाविधि यथाविधि । पोतविधिना याति निराकर्तुं न प्रवर्तते इत्यर्थः । परणीहरणे परेण निष्कास्यमाने पादभग्नकंटके इत्यर्थः । सुण्डीए मौनेन विष्ठति । तुसिणीओ इति पाठे तूष्णीको मौनशीलो भवतीत्यर्थः ॥ ..
अर्थ-पैरोमें काटा चुभ गया और नेत्रमें रज-धुलीका कग चला गया तो मी ये अपने हाथसे नहीं निकालते हैं. दूसरोंके द्वारा निकाला जानेपर मौन धारण करते हैं.
वेउव्वणमाहारयचारणखीरासादिलखीसु॥ तबसा उप्पणास वि विरंगभावेण सेवदि सो ॥ २०५८ ॥