________________
आश्वासा
मूलाराधना
१८२०
यः षण्मासावशेषायुः केवलबानमश्नुते ||
अवश्यं स समुद्धातं याति शेषो विकल्प्यते ॥ २१८२॥ विजयोदया-उक्स्सगेण उत्कण षण्मासावशेषे आयुषि जाते केलिनो जातास्ते समुद्धातमुपयाति । शेषाः समुद्धाते भाज्याः॥
योगनिरोधोन्मुखाना केवलिनो समुद्घातविधेनियमविकल्पो निर्दिशति--
मूलारा-बच्चंति गच्छन्ति । समुग्धादं जीवप्रदेशानां शरीरादहिण्डावाकारेण निःसरणं । भञा विकल्प्याः। दण्डादिसमुद्घातं प्रति न बेयर्थः ।। उक्त -
यदायुरधिकानि स्युः कर्माणि परमेमिनः । समुद्धासविधि साक्षालागेवारभते तदा ।। पामासायुषि शेषे स्यादुत्पनं यस्य केवलम् । समुद्घातमसो याति केवली वा परः पुनः ।।
अर्थ-उत्कर्षसे जिनका आयु छह महिनेका अवशिष्ट रहा है ऐसे समय में जिनको केवलज्ञान हुआ है वे केवली नियमसे समुद्धातको प्राप्त होते हैं. आत्माके प्रदश शरीरके बाहर दंडादिके आकारसे निकलते हैं ऐसी अब स्थाका नाम सपुद्धात है. बाफीके केवलीओंको आयुष्य अधिक होनेपर समुद्घात होगा अथवा नहीं भी होगा. नियम नहीं है.
जेसिं अउसमाई णामगोदाइं वेदणीयं च ॥ ते अकदसमुग्यादा जिणा उवणमंति सेलेसि ।। २११० ॥ आयुषा सहर्श यस्य जायते कर्मणां श्रयम् ।। स निरस्तसमुद्धातः शैलेश्यं प्रतिपद्यते ।। १८३ ।। अनंतं वशनं ज्ञान सुखं वीर्यमनश्वरम् ॥
जायसे तरसा तस्य चतुष्टयमखडितम् ।। २१८.४ ।। ... विजयोक्या-जेसि माउसमाई येषामपि आयुःसमानि शेवाण्यघातिकर्माणि तेऽकृतसमुशाता एव शैलश्य प्रतिपद्यते॥
१८२०