________________
TATARNAKederer Teres
आश्वास
मूलाराधना १८१९
सर्वज्ञविहारसीमानमाह-~
मूलारा-तो केवलज्ञानाविपरिप्राप्त्यनंतरम् । विहरदि यथास्यातचारित्रमभिवर्धयति । सेसाणि अपातीनि । वेदनीयनामगोत्रापि । आउगरस मनुष्यायुष्कर्मणः ।
अर्थ---जस्तक भुज्यमान आयुकर्मकी समाप्ति नहीं होती है तबतक बाकीके अधाति कमाकों मोगते हुए केवला भगवान् यथाख्यान चारित्रको वृद्धिंगत करते हैं.
काHिAN
दसणणाणसमग्गो विहरदि उच्चावयं तु परिजायं ॥ जोगणिरोधं पारभदि कम्मणिल्लेवणठाए ॥ २१०८॥ विवर्द्धमानचारित्रो ज्ञानदर्शनभूषितः ।।
शेषकर्मविघाताय योगरोधं करोति सः।। २१८१॥ विजयोदया-इसणणाणसमग्गो क्षायिकेन मानेन दर्शनेन च समग्रो, चिहत्य उच्चावचं पर्यायं, चारित्रमभिवर्षयम् योगनिरोध प्रारमते, कर्मणामघातिनामपहरणार्थः ॥
सयोगकेवलिनचारित्राभिवर्धनकालस्योत्कर्षांपकर्षावधातिधात्तोपायोपक्रम पनिर्देष्टुमाइ
मूलारा-बाययं उत्कर्षेण देशोनपूर्वकोटिमात्रं । जघन्येन च अन्तर्मुहूतमित्यर्थः । परिचाय केवलिसंयमकालं । जोगणिरोधं सत्यानुभयवाझनसचतुष्टयपरमौदारिकतन्मिश्रकार्मणकायत्रयव्यापारलक्षणाना सामान्म योगानां निमई । कम्मणिलेषणट्टाए अघातिकर्मनिभूलोकछेदनार्थ ।
अर्थ--क्षायिक दर्शन और क्षायिक ज्ञानसे पूर्ण वह केवली भगवान् उत्कर्षसे कुछ कम पूर्वकोटिकाल तक और जयन्यसे अन्तर्मुहूर्ततक यथाख्यात संयमावस्थाको धारण कर विहार करते हैं. तदनंतर अघातिकर्मका नाश करनेके लिये योगनिरोध करते हैं. अर्थात् सत्यवचन योग, अनुभय वचनयोग, सत्य मनोयोग, अनुभय मनोयोग, औदारिक काययोग, औदारिकमिश्र और कार्मणयोग ऐसे सात योगांके व्यापारको वे रोकते हैं.
उक्करसएण छम्मासाउगसेसम्मि कंवली जादा ।। वच्चंति समुग्धाद सेसा मज्जा समुग्धादे ॥ २१०९
१८१९