________________
आश्वासः
मूलाराधना
विजयोदया-अव्याघादं न विद्यते प्रत्ययांतरेण व्याघातो वाधास्येत्ययाघातं । निश्वयात्मकत्यावसंदिग्धं । सर्वेभ्यो मानेभ्य उत्तम प्रधान श्रुतादिभिरिद केय साध्यत इति।
असंकुडिदं न मत्यादिवदल्पविषयमिति । पकं एकस्मियात्मनि स्वयंमय प्रवर्तत इति । सकलं संपूर्णमात्मन. स्वरूपमिति । मस्यादीनि यथाऽसंपूर्णानि न तथदं । अर्णतं अनंतप्रमाणावस्थे । यशियसं न विद्यते निवृत्तिविनाशोऽस्येः त्यनिवृनं केवलशानं ॥
केवलज्ञानाभिशयगुणग्रामगशिपोति
मूलाग--अव्वाचादं नास्ति व्याघातो निखिलद्रव्यपर्यायसाक्षात्कारप्रतिबंधः प्रत्ययांतरेण यम्य । असंदिर्दू निश्चयात्मकत्वादसंशयितं । उत्तम सर्वज्ञानप्रधान । सम्वदो असंकुडिदं सर्वेषु द्रव्यांचेषु प्रपर्त मानत्वात। एग एकम्मिप्रात्मनि स्वयमेव पर्तते इत्येकं भेदहीनं वा । सबलं संपूर्ण । अर्शते अनंतप्रमाणावलेय । निरवधीत्यर्थः । अणियत्तं अविनाहमानं उत्कीर्तयति (१)||
. अर्थ--यह केवलज्ञान किसी कारणोंसे रुकता नहीं है. अव्याघाती है. निश्चयात्मक होनेसे संशयरहित है. सर्व ज्ञानोंमें श्रेष्ठ है. श्रुतादिक ज्ञानोंसे यह केवल ज्ञान प्राप्त होता है. मत्यादिशानों के समान इसका विषय अल्प नहीं है अतः इसको असंकुटित कहते हैं. यह एक है अर्थात् यह आत्मामें स्वयं प्रवृत्त होता है. मत्यादिक ज्ञान संपूर्ण नहीं है परंतु यह वैसा नहीं है. यह आत्माका संपूर्ण स्वरूप है. इसलिये इसको संपूर्ण कहते हैं. यह अनिवर्ति है अविनाशी है.
चित्तपडं व बिचित्तं तिकालसहिद तदो जगमिण सो॥ सवं जुगवं परसदि सबमलोगं च सव्वत्तो ॥ २१०५ ॥ करस्थितमिवाशेष लोकालोकं विलोकते ॥
युगपत्तेन चोधेन योगी विश्वप्रकाशिना ॥ २१७९ ।। विजयोदया-चित्तपय विचित्तं चित्रपटयद्विचित्र विचिन्नद्रव्यपर्यायरूपेण प्रत्यवभासनात् । तिकाल सहिदं कालत्रयसहित जगदिदं, ततः तेन फेवलशानन सर्य युगपत्पश्यस्यलोकं कृत्स्नं सपेतः समतात् ॥
मूलारा-विचित्तं चानाप्रकाराकारं विचित्रद्रव्यपर्यायरूपेण प्रत्यवभासनात् । तदो तेन केवलज्ञानेन । पस्सदि साक्षात्करोति 1 सम्वत्तो सर्वतः समंतात् । सबण्हू इत्यन्ये पठन्ति ।