________________
मूलाराधना
१८१३
विजयोत्रया-सो सो श्रीकसाओ जायदि ततः सूक्ष्मपरायत्यादनंतरं खीणकसाओ जायदि क्षीणकषायो जायते । खीणासु लोभट्टी संज्वलन लोभसूक्ष्मकृfष्टषु श्रीणा । तो ततः एकत्तविसक्काधीचार झाणं तो शादि एकत्वबितकीबीचारं ध्यानं ध्याति ॥
तदनंतर आध्यक्षीणकषायत्वगुणस्थानसाध्यशुक्लध्यानविशेषोपदेशार्थमाह-मूलारा - लोभ किट्टीसु संज्वलन लोभसूक्ष्मकृष्टिषु ।
अर्थ – सूक्ष्मां परायंगुणस्थानकं अनंतर क्षीणकपायगुणस्थान प्राप्त होता है. अर्थात् जब संज्वलन लोभ की सूक्ष्मष्टि हो जाती है तब ये भुनिराज एकत्ववितर्क विचार नामक ध्यान करते हैं.
झाणेण य तेण अधक्खादेण य संजमेण घादेदि ||
साणि धादिकस्माणि समयमवरंजणाणि मदो ॥ २१०० ॥ सेन ध्यानेन तदा सयथाख्यातेन शेषधातीनि ॥
भकारणानि युगपत्प्रणिहन्ति मुनीश्वरस्तूर्णम् ॥ २१७३ ॥ विजयोदयासाणेण य तेण तेन ध्यानेन । तो तेनैकत्वचितकविचारेण यथाख्यातेन चारित्रेण शेषघातिकर्माणि समकालमेव क्षपयति । अचरंजणाणि जीवस्पान्यथाभाव कारणानि ॥
सद्ध्धानविरागसंयम साध्यं जीवस्व भाषप्रतिबंध का पायमावेदयति
मूडारा - अधक्रवारेण यथास्यातेन वीतरागेणेत्यर्थः । अत्रोभयकर्तरि तृतीया । परमार्थवीतरागसंयमसद्धीचीनैकत्ववित कर शुक्लध्यानेन तथाविधध्यानसहायेन संयमेन वा कर्त्रा वातयतीत्यर्थः ॥ सेखाणि वक्ष्यमाणानि निद्रादीनि पोडश । समयं युगपत् । एककालता चात्र निर्मूलोच्छेदविवक्षायामुपान्त्य चरम समययोरतिसूक्ष्मत्वेनाभेदो दिव क्षितः । शक्तिघातनविवक्षायां तु शेकानवकाश एव । अथवा समयमव रंजणाणि युगपज्जीवस्वभावघातकानीति व्याख्येयं । दर्शनज्ञानावरणत्रन्तराया ानंतदर्शनज्ञानवीर्यात्मकं पारमार्थिक मात्मस्वभाव मे ककालमेव प्रतिबध्नाति । तदुक्तं
ध्यानेन ते वीतरागसंयमेन च इति सः । एकदा चातिकर्माणि दोषाणि च ततः परम् ॥
अर्थ – इस एकत्ववितर्क वीचार नामक दूसरे शुक्रुध्यानसे यथाख्यात चारित्र प्राप्त होता है. इस चारित्रसे युगपत् बाकी के घात कमका अर्थात् ज्ञानावरण, और अन्तराय इन क्रमोंका नाश होता है. जीत्रका स्वरूप इन
आश्वास
१८१३