________________
PSEPTET
मूलाराधना
आश्वासः
विजयोदया-सो सल्लेविदेहो स सम्यक्तनूकृतशरीरो यस्मात्मायोपगमनमुपयाति तस्मादुचारादिनिराकरणमपि नास्ति प्रयोगतः।
अस्थिवर्भावशेषित्तशरीरत्वाद्विमूत्राद्यपनयनगम्यस्य स्वयं परेण वा न स्यादित्याइ-- . मूलारा--पओगदो स्वपरब्यापारणया ।
अर्थ- उत्तम प्रकारसे जिसने अपना देह कुश किया है ऐसे ये मुनि प्रायोपगमन मरण विधीको करते समय विष्ठा मूत्र वगैरहका निराकरण स्वयं नहीं करते हैं और अन्यके द्वारा भी कराते नहीं है.
पुढवी आऊतेऊवणप्फदितसेसु जदि वि साहरिदो ॥ बोमवत्तहा अधाउन पालए तत्थ ॥ २०६६ ॥ पृथ्वीवाय्वग्निकायादी निक्षिप्तस्त्यक्तविग्रहः॥
आयुः पालपमानोसाघुदासीनोऽवतिष्ठते ।। २१३८ । विजयोदया-पुढधी आऊतेऊत्रणप्फदितसेसु जदि वि साहरिदो पृथिव्यादिषु जीयनिकायेषु यचरि केनचिपाकष्टस्तथापि उयुत्सृष्टशरीरसंस्कारस्त्यक्तदेहः स्वमायुः पालयेत् ।।
पृथिव्यादिष्यपि जीवनिकायेषु केनचित्प्रतिकूलोपसर्ग चिकीर्षुणा प्रतिक्षिप्तोऽप्यसौ तोव म्रियते इत्युपदिशति
मूलारा-पोसहवत्तदेहो संस्कारममकाराविषयीकृतशरीरः। अधाउगं पालए यथायुः प्रतीक्षते । स्वायुःक्षयं याववतिष्ठते इत्यर्थः ।।
अर्य-सचित्त पृथ्वी, अमि, जल, वनस्पति इत्यादि जीवनिकायमें यदि किसीने उनको फेक दिया तो वे शरीरसे ममत्व छोडकर अपनी आयुसमाप्ति होनेतक घद्दाही निश्रल रहते हैं.
मजणयगंधपुष्फोबयारपडिचारणे वि कीरते ॥ बोसट्टचत्तदेहो अधाउगं पालए तधि ॥ २०६७ ॥ गंधप्रसूनरूपायैः क्रियमाणेऽप्युपग्रहे ॥ त्यक्तदेहतयोदास्ते स स्वजीवितपालकः ॥ २१३९ ॥
१७९२
समा