________________
मूलाराधना
आश्वास
BAI
विजयोदया-मजणायगंध्रपुरकोवयारपस्चिारणे वि कीरतो यद्यपि कश्चिदभिषचयत् गंधपुष्पादिभिः संस्तुतस्तथापि व्युत्सएत्यक्तशरीरो न रुण्यति न तुष्यति न निवारयति ॥
केनचिदभिषेकादिनोपर्वमागोप्यसौ न तुष्यति न रुष्यति नापि निवारयतीत्यस्यानुकूलोपसपिक्षामुपदेष्टुमाहमूलारा-तधषि तथैव प्रतिकूलोपसर्गवदेवेयर्थः ।
अर्थ-यदि कोइ उनका अभिषेक करेगा अथवा उनकी गंध पुष्पादिकोंसे पूजा करेगा तो वे उनके ऊपर न क्रोध करते हैं न प्रसन्न होते हैं. तथा उनका निवारण भी नहीं करते हैं.
वोसट्टचत्तदेहो दुणिक्खिवज्जो जहिं जधा अंगं ॥ जावज्जी नु सर नहिं लगा : वाजत ॥ २०६८ ॥ यन्न निक्षिपते देहं निःस्पृहः शांतमानसः
ततश्चलयते नासौ यावज्जयिं मनागपि ।। २१४॥ विजयोदया-चोसट्टचत्तदेदो व्यत्पृष्टत्यक्तशरीरो निक्षिपेत् कश्चिद्यस्मिन्यथांग यावज्जीवं स्वयं तस्मि स्तदंगे न चालयति ॥
पत्र यथा यत्स्वांग प्राग्निभिन्न ततस्तथाभावाच्च तत्स्वयं यावज्जीवनचालयतीत्याचष्टमूलारा--णि विखोज्जो मिक्षिपेत् । जहिं यत्र स्थाने । तहिं तस्मात् । स्थानादेवस्थानाच ।
अर्थ-जिस के ऊपर इन मुनिने अपना अंग रख दिया है उसपरते वे मुनि स्वयं यावज्जीव अपना अंग बिलकुल हिलाते नहीं हैं.
एवं णिप्पडियम्म भणंति पाओवगमणमरहंता ।। णियमा अणिहारं तं सिया य णीहारमुबसग्गे । २०६९ ॥ इत्युक्तं निःप्रतीकारं मायोपगमनं जिनैः ॥ नियमेनाचलं ज्ञेयंमुपसर्ग पुनश्चलम् ॥ २१४१ ॥
१७९३