________________
मूलाराधना
স্বাসঃ
१७३५
एवं कालगतस्यास्य बहिरंतनिवासिनः ।
स्थति यत्नतो गात्रं वैयावृत्त्यकराः स्वयम् ।। २०४४ ।। विजयोदया-पवं कालगदस्य एवं कालगतस्य शरीरमंतबहिर्वावस्थित वैयावृत्यकराः स्वयमेवाएनयंति यत्नेन ।
अथ लोकांतरप्राप्तक्षपशरीरस्य त्यजन विधि गावाचतुस्त्रिंशता व्याचप्ले
मूलारा-एवं यथोक्तसन्यासविधिना | कालगदरस मृतस्य क्षपकस्य । अंतो मध्ये नगरादेः स्थितस्य । बाहि बहिः । वे निस्तरणांतसम्यक्त्वाचागद्यानाधिगतपरगपवित्रभावं । विकिचंनि अपनयंति । जदशाए यत्नेन वक्ष्यमाणेन ।
अर्थ-जो क्ष्षक लोकांतर को प्राप्त हुआ है अर्थात् मर गया है तब वैयाकृत्य करने वाले मुनि उसका शरीर जो कि नगरादिमें अथवा बाहर वसतिकाम पड़ा रहता है उसे आगे कहे हुए प्रयत्नसे ले जाते हैं. अभिप्राय यह है कि-पूर्वोक्त संन्यास विधीसे जो क्षपक सम्यक्त्यादिक चार आराधनाओंकी निस्तरण पर्यंत प्राप्तिकर पवित्र हुआ है वह नगरादिके बीच में अथवा बाहर जम मरण करता तव यास्य करने बाल मुनिगण उसके शवको घटे प्रयत्नसे स्वयमेव ले जाते हैं.
समणाण टिदिकप्पो वासावासे तहेब उडुबंधे ॥ पडिलिहिदव्वा णियमा णिमीहिया सन्वसाधूहि ॥ १९६७ ॥ साधूनां स्थितिकल्पोऽयं वर्षासु ऋतुबंधयोः ॥
समस्तःसाधुभिर्यत्नाद्यनिरूप्या निषधका ॥ २१४५॥ विजयोक्या-समणाणं ठिविकप्पो श्रमणानां स्थितिकल्पो वर्षापासे ऋतुपारेभे व नियमेन सः साधुभिः निषीधिका नियमेन प्रतिलेखनीया।
स्वदेहेऽपि निरीक्षाः मुमुक्षवः कुतस्तरीरत्वगाय स्वंय यतते इत्यारेकायामुप्सरबति--
मूलारा-ठिदिकप्पो एष स्थितिकल्पोऽत एव पचनान्मासपज्जास्यस्थितिकल्पद्वयान्तर्गतत्वेन भवति । वासायासे वर्षासु चतुर्मास्यामेका वासे प्रतिपद्यमाने चातुर्मासिफयोगप्रारंभ इत्यर्थः । उबंध ऋतु प्रारंभे । पडिलिहि दव्वा यदि विशेषः णिसीधिया आराधकशरीरस्थापनस्थानम् ।। उक्तं प --
१७३५