________________
मृलाराधना
माश्वान
१७२४
जो मिच्छतं गतृण किण्हलेरसादिपरिणदो मरदि ॥ तल्लेस्सो सो जायइ जल्लेस्सो कुणदि सो कालं ॥ १९६५ ॥ ये मृता मुक्तसम्यक्त्वाः कृष्णलेश्यादिभाविताः ॥ सधालेश्या भवाम्भोघी ते भ्रमन्ति दुरुत्तरे ॥ २०४२ ॥ निवेशयंती भुवनाधिपत्ये मनीषितं कामदुघेर धेनुः ।। आराधिता किं न ददाति पुंसामाराधना सिद्धियधूवयस्या ॥ २०१३ ॥
इति फलम् ।। चिजयोदया-जो मिच्छत गंतूण यः कृष्णलेझ्यादिपरिणतो मिथ्यात्वं गरवा म्रियते तलेश्यो जायते, परपच यल्लेश्यः कालं कृतवान् । फलत्ति ।
मिथ्यात्वपरिणतस्य मरणप्राप्यदुश्यापरिणामानो संसरणानुबंधमभिधत्तेमुलारा-जायदि परत्र उत्पद्यते । उप--
ये मृता मुझसम्यक्त्वा कृष्णलेश्यादिभाविताः ।
तथालेश्या भवाम्भोधी ते भ्रमति दुरुसरे ॥ फलं । सूचनः ३९ अंकतः ४५ ॥
अर्थ-जो मुनि कृष्णा लेण्या वगैरह लेण्याओंके वश होकर मिथ्यात्वी बन कर मरण करते हैं वे पर लोकमें भी उसी लेश्या के धारक होते हैं. तात्पर्य जिम लेश्या से मरण होता है परलोकमें भी वही लेश्या उस जीवकी रहती है. इस प्रकार फल का वर्णन हुआ.
चिजहणा निरूप्यते
एवं कालगदरस दु सरीरमंतोबहिज्ज वाहिं वा ।। विज्जाबचकरा तं सयं विकिंचति जदणाए ॥ १९६६ ॥
१७३३