________________
मुलाराधना
१७५५
अर्थ - पक्षी अथवा चतुष्पद प्राणी जिव दिशामें उस क्षपकका शरीर ले गये होंगे उस दिशा में संघ बिहार करे उस दिणके तरफ मार्दिक समझना चाहिये.
जदि तस्स उत्तगं दिस्सदि दंता व उबगिरिसिहरे ॥ कम्ममलविप्पमुको सिद्धिं पतन्ति नांदल्यो । १९९९ ॥ यदि तस्य शिरो दन्ता दृश्येरन्नगमूर्धनि ॥
तदा कर्ममान्मुक्तो ज्ञेयः सिद्धिमसौगतः ॥। २०७१ ॥
विजयोदया - जदि तस्स उत्तमं यदि तस्य शिरो दृश्यते दंता वा गिरिशिखरस्योपरि कर्ममलविप्रमुक्तः सिद्धिमसी प्राप्त इति ज्ञातव्यः ॥
पकगतिनिर्णयाथ गाथाद्वयमाइ -
मूलारा — उसमेंगे शिरः । सगतालुगण स्वतालुना सह । श्रीविजयस्तु दिस्सदि ईवा व उबरीति पाठ मन्यमानो ज्ञायते तथा चोक्तम् -
यदि तस्य शिरो दंना येरन्नगमूर्धनि । तथा कर्ममान्मुक्तो शेयः सिद्धिमसी गतः ॥
कम्मेत्यादि अन्न कमल मिध्यात्वादिस्तोककर्माणि । सिद्धिं सर्वार्थसिद्धिमिति जयनंदिदिपणे व्याख्या । प्राकृत टीकायां तु कम्ममलविपक्को कम्ममलेग मेसिदो । सिद्धि गाणं पोति प्राप्त इति ।
अर्थ --- क्षपकका मस्तक अथवा दंतपंक्ति पर्वत के शिखरपर दीख पडेगी तो यह क्षपक कर्ममलमे अलग होकर मुक्त होगया है ऐसा समझना चाहिये.
माणिओ थलगदो समम्मि जो दिसि य वाणवितरओ ॥ गए भवणवासी एस गदी से समासणे || २००० || वैमानिकःस्थल यातो ज्योतिषको व्यंतरः समम् ॥ गत च भावनस्तस्य गतिरेषा समासतः ॥ २०७२ ॥
आश्वासः
७
१७५५