________________
मृलाराधना
आश्वास
एवं च णिकमित्ता अंतो वाहिं च थंडिले जोगे ॥ .... . " .:"
- 'पुढवीसिलामए वा अप्पाणं णिज्जवे एको ।। २.३५ ।।
निःक्रम्य स्थंडिलादौ स विविक्ते बहिरंतरे।।
'भूशिलासंस्तरस्थायी स्वं निर्यापयति स्वयम् ॥ २१०७ ।। विजयोदया--पषं च णिक्कमित्ता एवं विनि क्रम्य | थंडिले जोगे समे समुनते कठिन जीवरहिततथा योग्ये । अंनो वाईि व अंतर्वहिर्वा । पुढवीसिलामर वा पृथ्वी संस्तरे शिलामये वा । अयाण णिज्जये एकको आत्मानं निर्जयेद सहायः।
तस्य संस्तरारोहणविधि गाथायनाई --
मूलारा-अंतो वाहिं च गुदादेरभ्यंतरे बाहिरेवा । पंडिले समसमुन्नत कठिनभूमिदेशे । जोगे जीयरहितत्वेन योग्ये । पुटवौसिलामए पृथिवीसस्तरे शिलास्तरे.या | गिन संसार्णवान्निर्गमयति । एको देहमानसहाथः ॥
अर्थ-स्वगणसे निकलकर अंदर और बाहर जो समान ऊंचा और कठिन है ऐसे भूमिप्रदेश में अर्थात् स्थंदिलम जो कि जीवरहित होना चाहिये. उसका आश्रय को तथा निर्जन्तुक जमीन अथवा शिलाका भी संस्तर के लिये आश्रय करे. उस समय वह शरीरमात्र जिसका सहायक है एसा होता है.
TETRIESISE
पुव्युत्ताणि तणाणि य जाचित्ता थडिलम्मि पुवुत्ते । __... - जदणाए सथरिता उत्तरसिरमधव पुवसिरं ॥ २०३६ ॥
योग्य पूर्वोदितं कृत्वा संस्तरं स्थंडिले तृणैः ॥
पूर्वस्यामुत्तरस्पां चा शिरो दिशि फरोति सः ॥ २१०८ ।। विजयोदया-पुब्बुसाणि तणाणि य पूर्वोक्तानि तृणानि निस्संधिछिन अंतुरहितानि शरीरस्थितिसाधनमाप्राणि मृदूनि प्रतिलेखनायोग्याचिःमाम नगरं या प्रषिय.यांचया गृहीतानि पूर्वोके स्थण्डिले कोऽसौ सालोकः विस्तीर्ण विध्यस्तः असुसिरोऽबिलः मिर्जेनुकस्तस्मिस्पंदिले जदणाप संघरित्ता यत्नेन संस्तरं कृत्वा, को यत्नः तृणानां पृथक्करण संस्तरभूमिप्रतिलेखन, उत्तरसिरमधव पुष्धीखर संथारं संचरित्ता य पूर्योसमांगमुत्तरोत्तमांगं या संस्तीर्य शिरप्रभृति कार्य पादौ च यत्नेन प्रमाय ।।
TerersTAR