________________
पलाराधना
१७४२
विधीयते न यधेयं तदा काचन देवता ॥ कलेवरं तदादाय विधत्ते भीषणक्रियां ।। २०५४ ॥
विजयोदया - जदि वा एस यद्येष विधिर्न क्रियते कदाचिद्वेष कीडनशीला मृतकमादाय उत्तिष्ठेत् प्रधावेइमेत वा वाघयेद्वा तद्दर्शनात् बालानां संक्षोभः पलायनं मरणं वा भवेत् ॥ उक्तविध्यविधाने दोषमाह -
मुलावा अहो | ण कीरेज्ज न क्रियेत । तत्थ सस्मिन् स्थाने । देवदा कोई क्रीडनशीलो भूतः पिशाचो वा । तदुत्थानादिदर्शनाच बाळादीनां चित्तमेक्षोभः पलायनं मरणं वा भवेत् ।
अर्थ - यदि यह विधि न की जावेगी तो उस मृतकशरीर में क्रीडा करनेका स्वभाववाला कोई भूत अथवा पिशाच प्रवेश करेगा. उस प्रेतको लेकर वह अंडे भाग कोड करा. इस कार्यको देखकर बालमुनि, भीरु. सुनि इनके मन में क्षोभ उत्पन्न होकर ये मांगेंगे अथवा मरण होगा इस लिये हाथपाय व अंगुठा बांधना चाहिये अथवा उनके कुछ प्रदेशका छेदन करना चाहिये.
उयस्यपडिदावणं उवसंगहिदं तु तत्थ उवकरणं ॥ सागरियं च दुहिं पडिहारियमपडिहारं वा । १९७८ ॥ जदि विकखादा मतपइण्णा अज्जव होज कालगदो || देउलसागाग़ित्ते व सिवियाकरण पिं तो होज्ज || १९७९ ।। यस्योपकरणं किंचित्कृत्वा यांचां प्रदाहृतम् ॥ कृत्वा संबोधनं सर्व तत्तस्याप्यं विधानतः ॥ २०५५ ॥ प्रसिद्धो यदि संन्यासे स्थानरक्षार्थिका यदि ॥
विपन्ना विधिना कार्या तदानीं शिविकोत्तमा । २०५६ ।।
विजयोदया-जत्र विक्यादा भत्तरदिष्णा यदि सर्वजनका सहखना आर्थिक वा भवेत् कालगतास्थान |क्षका गृहस्था या त शिविका कर्तव्या ॥
आश्वाम
19
१७५२