________________
आधार
मूलाराधना
पक्षीको धराशायी करता है. वैसे भ्यानभी योगी मुनिाम चल उत्पन्न करता है जिससे वे कर्मशत्रुका नाश RJ करने में समर्थ होते हैं. स्नेह पदार्थ के अमावसे कृश दुधा मल्ल शत्रुको नहीं जीत सकता है वैसे ध्यानहीन क्षपक ।
कपाय शत्रुको कर्म शत्रुको नहीं जीत सकते हैं.
बहरे रदणेसु जहा गोसीसं चंदणं च गन्धेसु । बेरुलियं व मणीणं तह उझाण होइ खवयस्स ॥ १८९६ ॥ बन रत्नेषु गोशीर्ष वने व पधा मतम् ।।
ज्ञेयं मणिषु वैदूर्य यथा व्यानं व्रतादिषु ॥ १९६० ॥ विजयोदगा-- दणेसु च गोशी यम । मणिवैयमिच क्षपकस्य ध्यानं । सदर्शनचरित्रतपस्सु सारभूत ।
ध्यानस्य दर्शनचारित्रतपस्सु सारभूतत्वं दृष्टांतत्रयेण द्योतयत्ति
मूलारा-परं हीरक । रणे पद्मरागादिषु । गोसीस गोशीपाख्नं गंधम गंभद्रव्येषु । सारभूते । वेरुलियं पेयं । मणीणं मोक्तिकादीनां । माण सम्यक्त्वादिषु मुक्त्यगेषु मध्ये प्रधानम् ॥
अर्थ-जैसे रत्नोमें बजरत्न श्रेष्ठ है, सुगंधि पदार्थोमें गोशीर्ष चंदन उत्कृष्ट है, मणिओंमें बैडूर्य रन्न उत्तम है वैसे ज्ञान, दर्शन, चारित्र और तपॉमें ध्यानही सारभूत-सर्वोत्कृष्ट है.
झाणं किलससावदरक्खा रख्खाव सावदमयम्मि॥ झाणं किलेसवसणे मितं मित्तव बसणम्मि ॥ १८५७ ॥ कषायव्यसने मित्र कपायव्यालरक्षणम् ।।
कषायमारुते गहें कषायज्वलने हृदः ॥ १९६१ ॥ विजयोदया-झाण किलेससापदरक्या ध्यान दुखश्वापदानां रक्षा श्वापदभय रक्षेव ध्यान क्लेशव्यसन मित्र व्यसने मित्रमिय।
१९०६