________________
मूलाराधना
आश्चार
१७२७
अशुद्धमनसो वश्याः कषायेन्द्रियविद्विषाम् ।।
पूज्यात्यासादनाशीला नीचा मायानिदानिनः ॥ २.३० ॥ विजयोदया-अविसुभावदोसा भावाः सम्यग्दर्शनशानचारित्रपरिणामाः, तेषां दोषाः शंकादयः ते अविशुद्धा अनिरुता चैस्ते अविशुद्धभावदोषाः । कसायवसिगा कपायवशवर्तिनः। मंदसयेगा। अच्चासादणलीला गुणानां गुपिशां चापमानकारिणः1 प्रचुरमायानिधानं गताः॥
कुतस्ते मृत्युकाले सन्मार्गात्मयते इत्यत्र गाथाषट्कमाहमूलारा-अविसुद्धभावदोसा अनिराकृतरत्नत्रयाविचाराः। अशासावणसीला गुणानां गुणिनां चापमानकारिणः।
अर्थ-सम्बद्र्शन, सम्यग्ज्ञान और सम्यक् चारित्रको आचार्य भाव कहत हैं. इनके शंकादिक दोष हैं. इन दोपॉको न हटानेसे सम्यद्गर्शनादिक निर्मल नहीं होते हैं. अर्थात् अवसमादिक मुनिओंका रत्नत्रय निर्दोष नहीं हमा हैं वे कार के वश हो जाने में मग पर पाया जाता है. वे गुपोका और गुणिजनों का अपमान करते हैं. उनमें माया और निदान ये दो शस्य प्रचुर पाये जाते है.
सुहसादा किंमज्झा गुणसायी पावसुत्तपडिसेवी ॥ विसयासापडिबद्धा गारबगरुया पमाइला ॥ १९५२ ॥ धर्मकार्यपराधीनाः पापसूनपरायणाः ।। संघकृत्ये ममानेन किं कृत्यमिति वादिनः ॥ २०३१ ॥ सर्वननातिचारस्थाः सुखास्वादनलालसाः ॥
अनाराधितचारित्राः परचिंताकृतोद्यमाः ।। २०३२।। विजयोदया-सुखसादा सुखास्वादनपराः । किंमझा कि मां केनचिदिति सर्वेषु संघकाच नाहताः । गुण सायी गुणेषु सम्यग्दर्शनादिषु शेरत व निरुत्साहः । पाचसुत्तपडिसवी आत्मनः परेषां धा अशुभपरिणामस्य मिथ्यात्वा. संयमकवायाणां प्रवर्तक शास्त्र पापसूत्र निमित्त, वैद्यकं, कौटिल्यं, स्त्रीपुरुषलक्षण, धातुवादः, कायनाटकानि, चौरशाख शनलक्षणं पहरणविद्याचित्रकलामांधर्वगंधयुक्त्यादिकं एतस्मिन् पापसूत्रे फतादराभ्यासाः, चिसयासापष्टिद्धा अभिमतविषयपरिप्राप्त्यर्था या भाशा तस्यां प्रतिबद्धाः, तिगारवगुरुका गारसत्रयगुरवः । पमाइला षिकथादिपंचदश प्रमावसहिताः॥
१५२७