________________
मुलाराधना
आश्वास
विजयोदया-मूलोत्तरगुणेषु सदा सातिधारा न लभते चारित्रमोहस्य क्षयोपशम ।।
मूलारा-ते निमावसमावयः समाधिमरणोपत्ताः । अदिवरता अन्तर्युल्या रहिवृत्त्या वा भजनः । अन्ये बिच | रंता इति पठित्वा सर्वस्मिन्मूलोत्तरगुणेऽप्रवर्तमाना इत्यर्थमाहुः ॥ णेत्यादि असंबता एव ते भवन्तीत्यर्थः ।।
अर्थ- मूलगुण और उत्तरगुणोंमें हमेशा अतिचार युक्त ही रहते हैं. अर्थात इन गुणोंमें इनको हमेशा अतिचार लगते हैं, उनको चारित्र मोहनीय कर्मका क्षयोपशम नहीं रहता है. अर्थात् वे असंयत ही होते हैं.
एवं मूढमदीया अयंतदोसा करेंति जे कालं ॥ ते देव भगत्तं मायामोसेण पावति ॥ १९५७ ।।
आलोचनामनाधाय ये नियत कुबुद्धयः 11
त्रिदिधे निविताचारा दुर्भगाः संति ते सुराः ।। २०३४ ।। विजयोदया-एवं मूहमदीया एवं मूढयुद्धयो अनपास्तदोषा ये काले. कुर्वति त देवदुर्भगनां प्रानुनि मायया ॥
तगत्यंतरं प्राप्यं दर्शयन्तिमूलारा–अवंतदोसा अनिराकृतातिचाराः । देवाश्च ते दुर्भगाश्च देवदुर्भगास्तभावं । उक्त 'च
आलोचनामनाधाय ये म्रियते कुबुद्धयः ।। त्रिदिवे निदिनाथारा दुर्भगाः सन्ति ते मुराः ॥
अर्थ-इस प्रकार मृढमति ये अबसनादिक मुनि अपने दोषों को नहीं हटाते हुए अपना सर्व आयुष्य योंही व्यतीत करते हैं, जिससे मायाचारी इन मुनिआको देव दुर्गतिकी प्राप्ति होती है.
किंमझ गिरुन्डाहा हवंति जे सव्वसंघकजसु ॥ ते देवसमिदिबझा कप्पते हुँति सुरमेच्छा ॥ १९५८ ।। संघकृत्य निरुत्साहाः किमेनन ममेति ये ॥ ते भवन्ति मुरा म्लच्छा वाधवाविदियोकसां ।। २.३५॥