________________
लाराधना
আঘাম:
शुक्लेश्योत्तमांशं यः प्रतिपद्य विपद्यते ॥
उत्कष्टाराधना नस्य जायते पुपयकर्मणः ॥ १९९५ ।। विजयोदया-सुमाप लेस्साप शुक्ललेश्यया उत्कृष्टांश परिणतो यो मृतिमुपैति स नियमादुकृपाराधको मयति । लेझ्याविशेषवशेनाराध माविका प्रबंधन प्रवीति -- मूलारा- उक्करसं अंसयं उत्तमभाग । उकस्साराधओ। तस्योत्कृष्टाराधनेत्यर्थः । उक्तं च
शुभ-उलेश्योत्तमांशं यः प्रतिपश्च विपद्यते ।।
टत्कृष्टाराधना तस्य जायते पुण्यकर्मणः || लेश्याके आश्रयसे आराधनाके विकल्प कहते हैं
अर्थ-शुक्ललेश्याके उत्कृष्ट अंशसे परिणत होकर जो क्षपक मरणको प्राप्त होता है उस महात्माको नियमसे उत्कृष्ट आराधक समझना चाहिये.
TOPATI
-
खाइयदसणचरणं खओवसमियं च णाणमिदि मागो । तं होइ खीणमोहो आराहिता य जो हु अरइंतो ॥ १९१९ ॥ जे सेसा सुकाए दु अंसया जे य पम्मलेरसाए ।। तल्लेस्सापरिणामो द मज्झिमाराधणा मरणे ॥ १९२.॥ शेषांशान शुक्ललेश्यायाः पद्मायाश्च तथा श्रितः ।।
नियत मध्यमा तस्य साधोराराधना मता ॥२०००। विजयोदया-जे सेसा सुषकाप.दुसया उत्कृशंशादम्ये येशुक्लतल्याया अंशा ये चापि पद्मश्याया अंशाः तत्र परिणामो मरणे मध्यमाराधना
मूलारा- सेसा मध्यमाधमौ । जे यथेच प्रयोज्यशकाः ॥
अर्थ-धायिक सम्यक्त्व, और चारित्र और क्षायोपशमिक सम्यग्ज्ञान इन की आराधना करके आत्मा क्षीणमोही बनता है और तदनंतर अरईत होता है. (क्षेपक)
२००७