________________
मूलामधना १७१२
विजयोदया सक्कस्सं सर्वोत्कृष्टं दर्शनचारित्रयोर्योग प्रतिपद्यमानाः कर्मरजोभ्यो विप्रमुक्ता आराधकाः
सिद्धा भवति ॥
TI
मूलारा सर्वोत्कृष्ट | परमनैः कम्यै परिणामात् । जोगं संबंध जुजेता प्रतिपद्यमानाः । कम्मरयविमुक्का अवातिक्रमं चतुष्काच्युताः ॥
अर्थ --- सर्वोत्कृष्ट सम्यग्दर्शन और चारित्रको प्राप्त कर कर्मरूप रजसे रहित होकर वे क्षपक आराधक मुक्तावस्थाको प्राप्त होते हैं.
इयमुकस्सिय माराघणभणुपालेत्तु केवली भविया | लोगहरवासी हवेति सिद्धा धूयकिलेमा || १९२९ ॥
आराध्याराधनामेवमुत्कृष्टां धूतकल्मषाः ॥
भूत्वा केवलिनः सिद्धाः सन्ति लोकाप्रवासिनः ।। २०११ ।।
विजयोदयाय उपकस्तिय एवमुत्कृष्टामाराधनामनुपालय केवलिनो भूत्वा तिरस्तक्लेशाः लोकाप्रशि खासिनः सिद्धा भवंति ॥
वक्तार्थोपसंग्रह माह
मूलारा- उमरियं उत्कुष्टं । अणुपालेतु आग | भविय भूत्वा ॥
अर्थ - इस प्रकार उत्कृष्ट आराधनाका पालन कर केवलज्ञानको प्राप्त कर लेते हैं. संपूर्ण कर्म क्लेश से मुक्त होकर लोकाग्रशेखरवासी मिद्ध परमेष्ठि होते हैं.
अह सावसेसकम्मा मलिकसाया पणडुमिच्छन्ता ॥ हासरइअरइभयसोगदुमुंछावेयणिम्हणा || १९३० ॥ अवशेषितकर्माणः पवित्रागममातृकाः । कामको पादिहास्यादिमिथ्यादर्शनमोचिनः ॥ २०१२ ॥
बाखासर
૭
१७१२