________________
सुलाराधना
१७०९
सर्वलेश्याविनिर्मुक्तः प्राणांस्त्यजति यो यतिः ॥
आयुषो बंधनेनेव मुक्तो याति स निवृतिम् ॥ २००३ ॥ शुद्धतमा गुणवृद्धिगरिष्ठा भव्यशरीरिनिवेशित चेष्टाः ॥ दूरनिवारितसंसृतिवेश्याः कस्य सुखं जनयन्ति न लेश्याः || २००४ || इति लेश्याः ।
विजयोदया - अध ते उपमक्कं अथ तेजःपद्मशुक्ललेश्या अतिक्रांतः अश्यतामुपगतः ज्ञानदर्शनसमग्र आयुषः क्षयात् सिद्धिं गच्छति कर्मलपापराम 'द्विशुद्धो निरस्ताशेषक्लेशः ॥ लेस्सेति ॥
निर्देश्यस्य सिद्धिप्रतिमाह-
मूलारा- अदिदि अतिक्रान्तः । अश्यतां गत इत्यर्थः ॥
लेश्या सूत्रतः ३८ अंकतः १७ ॥
अर्थ - तेजोलेश्या, पद्मलेश्या और शुक्ल लेश्यासे अतिक्रांत हुआ अर्थात् जो लेश्यारहित अयोगावस्थाको प्राप्त हुआ है जिसके ज्ञान और दर्शन परिपूर्ण होगये हैं ऐसा जीव सर्वकर्मका विनाश होनेसे संपूर्ण inter रत होकर आयुष्य के क्षयसे सिद्धावस्थाको प्राप्त होता है.
एवं सुभाविदप्पा झाणोवगओ पसत्थलेस्साओ ||
आराघणापडा हरइ अविग्घेण सो खबओ || १९२४ ॥ अनि विशुद्धात्मा लेश्याशुद्धिमधिष्ठितः ॥
प्रवर्तितशुभध्यानो गृह्णात्याराधनाध्वजाम् ॥। २००५ ।।
इरत्यविध्नेन ||
विजयोदया -- एवं सुभाविदप्पा एवं सुष्ठु भाषितात्मा ध्यानमुपगतः प्रशस्तलेश्यापरिणत आराधनापताकां अथाराधनाविराधनयोः फलं गाधाभिरकचत्वारिंशता व्याचिख्यासुरादावाराधनाफलं गायाचविंशत्या निरूपय तार्थोपसंहारपुरःसरं सामान्येन तत्फलं निर्दिशति
मूलरा एवं अर्हलिंगादिप त्रिशक्रियाविशेषविधिना ॥ यतः ॥
आश्वास
१७०९