________________
मृधना
१६९२
नाफिले निर्दिशति
मूलारा - सरीरविंय औदारिकने जसकाशानि शरीराणि तन्नाशनमेव हि तत्फलं । अपडिवादी अप्रतिपाति । अयोगात्मपरिणामः । केवलज्ञानं चतुर्थं शुक्लं, तृतीयं तु सूक्ष्मकाययोगाश्मपरिणामस्तदिति तयोर्भेदः । उक्तं नार्पेततो निरुद्धयोगः सम्योगी स बिगताश्वः ॥ समुच्छिक्रियं ध्यानमनिवर्ति तदा भजेत् ॥ अन्तर्मुहूर्त मान्यस्तद्ध्यानमतिनिर्मलम् ॥ विधताको जिनो निर्वात्यनंतरम् ॥ त्रयोदशास्य कर्माशाः क्षीणाअरक्षणे ॥ द्वासरूपत्ये स्युरयोगपरमेष्ठिनः ॥ ऊर्ध्वं वण्यस्वभावात्समयेनैव नीरजाः ॥ लोकांतं प्राप्य शुद्धात्मा सिद्धरामणीयते ॥
अर्थ - यहां संपूर्ण योगोंका निरोध होनेसे औदारिक, तैजस और कार्मण शरीरोंका नाश होता है. ये सर्व जिनेश्वर अयोगपरिणामात्मक बनते हैं. यहां केवलज्ञान योगरहित होता है. तिसरे शुक्लध्यान में केवलज्ञान योगसहित होता है. ऐसा इन दो ध्यानोंमें अंतर है. यह चतुर्थध्यान अप्रतिपाति है अर्थात हमेशा अयोग स्वरूपमेंही रहता है
इय सो खवओ ज्झाणं एयग्गमणो समस्सिदो सम्मं ॥ विबुलाए णिज्जराए बट्टदि गुण सेढिमारूढो || १८९० ॥ इत्थं यो ध्यायति ध्यानं गुणश्रेणिगतः शुभः ॥ निर्जरां कर्मणामेष क्षपकः कुरुते पराम् ॥ १९५४ ॥
विजयोदया - इय सो खवगो एवमसौ क्षपकः, एकाग्रचित्तः सम्यग्ध्यानं समाधित्य विपुलायां कर्मनिर्जरायां वर्तते. गुणसेदिमारुढो गुणश्रेणीमारूढः उपशांतयादिकां ॥
आश्वासः
9
१६९२