________________
मूलाराधना
१५८८
शत्रुक्षणमात्रष्टे
जो जस्स वद हिदे पुरिसो सो तस्स बंधवो होदि ॥ जो जस कुणदि अहिंद सो तस्स रिवुचि णायव्त्रो || १७६३ ॥ हितं करोति यो यस्य स मतस्तस्य बांधवः ॥
स तस्य भण्यते बैरी यो यस्याहितकारकः ॥ १८३२ ॥
विजयोश्या - जो जस्स वहदि हिंदे यो यस्य उपकारे वर्तते । पुरिसो पुरुषः । सो तस्स बंधयो होदि स तस्य धुर्भवति। जो जस्स कुदि अहिले यो यस्य करोत्यतिं । सो तस्स रिति णायव्य स तस्य रिपुरिति ज्ञातव्यः ॥ किरणेन समर्थयते-
गूला हिंदे उपकारे ||
शत्रु और मित्रका लक्षण कहते हैं-
अर्थ- जो मनुष्य जिसका हितकार्य करता है यह मनुष्य उसको अपना बंधु समझता है. जो जिसका अहित करता है उसको वह अपना शत्रु समझता है. अभिप्राय यह है कि. उपकार और अपकार पर क्रमले मित्रत्व और शत्रु अवलंबित है.
लक्षणं बंधुषु दर्शयति-
णीया करंति विग्धं मोक्खमुदयावहस्स धम्मस्त ॥
कार्रिति य अइबहुग असंजम तिब्वदुक्खकरं । १७६४ ॥ कुर्वन्ति बांधवा विनं धर्मस्य शिवदायिनः ।
ती दुःखकरं घोरं कारयन्त्यन्यसंयमम् ।। १८३३ ।।
विजयोदया - णीया करनि विग्यं बंधत्रः कुर्वन्ति विघ्नं । फस्य ? धम्मस्स धर्मस्य, कीदृशः ? मोक्खभुद यावर निरवशेषदुःखकारिकर्मपायं सांसारिक्रमतिशययत् सुखं संपादयतो रत्नत्रयस्य । कारंति य कारयति च । किं ? असंयमं । हिंसामृतस्तेयादिकं, अविचहुगं अतीव महांतं । तिब्वदुक्खकरं दुःसहनरकादिदुः खोत्थापनोद्यतं । हितस्थ किरणाददिते च प्रवर्तनात् दर्शिता शत्रुता धूनामेतेन । अन्येषां बांधवाद्यभिमतानां शत्रुत्वेनानुप्रेक्षणं अन्यत्वानुप्रेक्षेति कथितं भवति ॥
आश्वास
6:
१५८८