________________
मूलाराधना
आश्वास
SHATATWARANAMAHATARNAerinarayas
माता पोषयते पुत्रमाधशरोऽयं भविष्यति ॥
मातरं पोषयत्यष गर्भेऽहं विधुतोऽनया ॥ १८२५ ।। बिजयोदया-माश पोसेनि समं माता मयति मतं आधारो मे भधिस्सदि इमोशि अयं ममाधारो भविष्यतीति । पासाद सुवो माद पोषयति सुता मातरं । गम्भे धारदो रमाएति गर्भ धारितोऽनयेति ॥
कार्यापेक्षमेव सम्बन्धं निर्दिशति--
मुलारा-इमाए त्ति अन्नया । मातरं पोषयतो मे कृतज्ञतातिशयादनुरक्तोऽन्योऽप्युपकाराय प्रवर्तिष्यत इति तदाऽपोषणे प यो मातुरपि न प्रत्युपकरोति स कथमम्यस्य कृतघ्नः प्रत्युपकरिष्यतीत्यपरवनु (१) सर्वोऽपि जनो मम विश्वसनवार्थेन प्रवर्तिष्यते कार्यापेक्षयैव पुत्रो मातरं पुष्णातीति मन्यते ।
इस संबंध को उदाहरणसे स्पष्ट करते हैं
अर्थ-- माता यह मेरा लडका मेरा आधार होगा इस हेतुसे पुत्र का पोपण करती है. तथा इसने मेरेको गर्भ में नउ महिने तक धारण किया था ऐसा समझकर पुत्रभी माताका रक्षण करता है. अर्थात् कार्योद्देशसे स्वजन परजन यह विभाग होता है. उपकारसे मित्रता और अपकारसे शत्रुता होती है. उपकारापकारयोः प्रतिबंधात् शत्रुता मित्रता वेति कथयति
होऊण अरी वि पुणी मित्तं उबकारकारणा होइ ।। पुत्तो वि खणेण अरी जायदि अवयारकरणेण ॥ १७६१ ॥
अमित्रं जायते मिन्नमपकारविधानतः ।।
सनूजो जायते शत्रुरपकारविधानसः॥ १८३० ।। विजयोदया-होऊग अरी चि शधुरपि भूत्वा । पुणो पुनः। मित्तो होदि सुहृद्भवति स पवारि। कुतः एकारकरणा तुपकारकरणेन । पुत्तोविखणेण अरी जायदि पुरोपि क्षणेन शत्रुर्भवति, केन ? भपकारकरणेन, मिर्भर्सनताडनाद्यपकरण क्रियायाः ॥ यस्मादयं ।
मित्रत्ववच्छत्रुत्वस्याप्यौपाधिकत्वमेव बोधयतिमुलारा-अरी अपमानायपकारकरणादपकारकत्वेन शत्रुरपि भूत्वा । अत्र मार्य शत्रुरित्यपकार्यापकारकभावे
T ETAKO
ADANAREDI
astakistenerstarATARATHARAT