________________
मूलाराधना
PR आश्वास
भावस्थानान्तराण्येवं देहबान्त प्रपद्यते ॥
कर्केटुको यथा नित्यं वर्णान्स्वीकुरुते यहूम् । भविपरिवर्तनप्रपंचस्वयम्--- पंचेन्द्रियः संज्ञी पर्यातको मिथ्याष्टिः कश्चिजीयः सर्वजपन्या स्बयोन्या ज्ञानावरणप्रकृतेः स्थितिमन्तःकोटोकोटिसंक्षिकामापद्यते । तस्य कायाध्यवसायस्थानान्यसंख्येयलोकप्रभितानि पदस्थानप्रमितानि तस्थितियोग्यानि भवंति । तत्र सर्वजधायकषायाध्यवसायस्थाननिमित्तान्यनुभागाध्यवसायस्थानान्यसंख्येवलोकप्रमितानि भवन्ति । एवं सर्वजघन्यो स्थिति, सर्वजघन्यं च कपायाध्यवसायस्थान, सर्वजधन्यमेवानुभागबंधस्थान आस्कंदतस्तयोग्यं सर्वजघन्यमेकं योगस्थानं भवति । तेषामेष स्थितिकायानुभागस्थानानां द्वितीयमसंख्येयभागवृद्धियुकं योगस्थान भवति । एवं तृतीयादिषु चतुःस्थानपतितानि तानि श्रेण्यसंख्येयभागप्रमितानि भवति । तथा तामेव स्थिनि, तदेव कसायाव्यवसायस्थानं च प्रतिपद्यमानस्य द्वितीय मनुभागाभ्यवसागरमा गाति । सहर र योगस्थान दितस्यानि । एवं तृनीयादिषु अनुभागाध्यवसायस्थानेषु आ असंख्येयलोकपरिसमाप्तेः । एवं तामेब स्थितिमापत्रमागत्य द्वितीयं कषायाध्यवसायस्थानं भवति । तस्याप्यनुभागाध्यवसायस्थानानि पूर्ववद्वेदितव्यानि । एवं तृतीयाविग्यपि कपायावसायस्थानेषु श्रेण्यसंख्येवलोकपरिसमाप्ततिक्रमो बेदितव्यः । उफाया जश्रन्यायाः स्थितेः समयाचिकायाः कपादिस्थानानि पूर्वदेव । एवं समयाधिकक्रमेण । उत्कृष्टस्थितेत्रिंशत्सागरीपराकोटी कोटीपरिमितायाः कपाबादिस्थानानि पूनवदेव वदितम्नानि ।। एवं सर्वगः कर्मणां मुलप्रकृतीना मुत्तरप्रकृतीनां च परिवर्तनकमो वेदितव्यः । तदेतत्सर्व समुदितं पायपरिवर्तनं । उक्तं च
सम्बा पयडिठिदीओ अणुभागपदेसटाणागि।
मिच्छत्तसंसिदेश व भभिदा पुण भावसंसारे । इस प्रकार हम जीपका भावपरिवर्तनरूप संसारका स्वरूप है.
अर्थ-जैस सरड नामका प्राणी हमेशा अपने रंग बदलता है से इस संसारी जीवके उपर्युक्त परिणामों में हमेशा तरतम भाव होता ही रहता है. इस प्रकार पांच प्रकारके संसारोंका स्वरूप आचार्यने दिखाया है.
Vera Na
-
---
१६04