________________
भूलाराधना
विजयारत्या वालोमा इलोके गालो के युवा परिषस्य जीवा विवाद पनि प्रयोग जो
आश्वासः
१६२४
विजयोदया-रघर परलोगेषा हवलोके परलोके बा, पुरिसस्स णीया वि सत्तू होति अंधयोपि शत्रयो भवंति पुरुषस्य । इहां परत्न वा खाइ हा या परब वा असि, पुत्तमंमाणि सयमादा पुत्रस्य मांसं आत्मीयजननी पत्ति किमतः परं करी ॥
मुलारा-इधई इहलोके । परं कष्टमिति भावः ।।
अर्थ-इह लोक अथवा परलोक में बंधु भी पुरुषका मनुष्यका शत्रु होता है. इस लोक में जननी भी माता भी अपने पुत्रका मांस खाती है, अहह इस से अधिक कष्टकारक क्या होमा ?
होऊण रिऊ बहुदुक्रवकारओ बंधवो पुणो होदि । इय परिवट्टइ णीयत्तणं च सत्त्तणं च जये ॥ १८०५ ॥ बंधू रिपू रिपुर्वधुर्जायते कार्यतस्ततः॥
यतो रिपुत्ववधुत्व संसार न निसर्गतः ।। १८७६ ।। विजयोदया-होऊण रिऊ रिपु त्वा पूर्व । वहुहुक्खकरो विचित्रदुःखकारी। स एव पणो पश्चादपि । बंधवो होदि प्रियवांधवो भवति । इय परिचदि गवं परिवर्तते । णीगनणं च सनुत्तर्ण च बंधुर्व च शत्रुत्वं च । जगे जीवलोके ।।
मूलारा--णीयत्तणं पश्रुत्वम् ||
अर्थ---जो अपना कट्टर शत्रु है जिसने नाना प्रकारके दुःख दिये थे वह भी बंधु-प्रिय बांधव होता है. इस प्रकार शत्रुत्व और वन्धुत्वका जगतम परिवर्तन होता रहता है.
विमलाहेदु बकेण मारिओ णिययभारियागम्भे ॥ जाओ जाओ जादिभरो सुदिछी सकम्मेहिं ॥ १८०६ ॥ वक्रेण चिमलाहेतोः सुदृष्टिर्विनिपातितः ।।
निजांगनांगजो भूत्वा जातो जातिस्मरो यत ।। १८७७॥ विजयोदया-विमलाहे विमलनिमित्तं । वकेण नारिदो वक्रास्थान भूतकेन मारितः। कः सुदिछी सुदृष्टिनामधेयः। सकम्महि आत्मीयैः कर्मभिः । जादो उत्पन्न । क निययमारियागन्भे निजभार्यागर्ने जाविमरो जावो जातिस्मरश्च जातः॥
१६२४