________________
भूलारावना
१५६६
सहतिमिगिलगहिदस्म शत्थि मच्छो मगो व जघ सरण || कम्मोदय जीव त्थि सरणं तहा कोई ॥ १७४५ ॥ मृगमीनों परौं जन्त्योः सिंहमीनगृहीतयोः ॥
जायते रक्षकः कोऽपि कर्मग्रस्तस्य न पुनः ॥ १८११
विजयोद्रवासीद्दतिर्मिगिलगद्दिदस्य सिंहेन तिर्मिगिलाख्येन महामत्स्येन च गृहीतस्य नैव शरणं भवति अभ्यो मृगो मत्स्यो वा । तथा कर्मोश्ये जीवस्य नास्ति करिणम् ॥
मूलारा-- तिमिंगिलो मद्दामत्स्यः । मच्छो तिर्मिगिलादन्यः ||
अर्थ - सिंह किंवा तिमिंगल ( महामत्स्य ने) पकडे हुए प्राणीको कोई पशु अथवा मत्स्य उससे नहीं छुडा सकता है से तीव्र कर्म के उदयसमय में इस प्राणी को कोई भी व्यक्ति नहीं क्रुद्धा सकती है उसे उस कर्मकर फल भोगना ही पड़ता है.
व्यावर्णितानामशरणत्वं मनसावधार्थ हवं शरणमिति चित्तनीयमिति कथयतिदंसणणाणचरितं तवो य ताणं च होइ सरणं च ॥ जीवरस कम्मणासह कम्मे उदिष्णमि ॥ १७४६ ॥ कर्मनाशनसहान जनानां ज्ञानदर्शनचरित्रतपांसि ॥
नापहाय सति कर्मणि पक्के रक्षकानि च संति पराणि ।। १८१२ ॥ इति अशरणम्
विजयोदयालाणचरितं तथो यशाने दर्शर्शनं चारित्रं तपन रक्षा शति । जीवस्य कर्मणां नाशहेतुः कर्मण्युदीर्णेन्यसद्वद्या । एवानुमेक्षा गता । असम्
असत्कर्मदिये प्रतानामशक्यतां मणिवाय दर्शनादिकं शरण्यतया प्रणिधेव मित्यनुशाशितमूलारा -- कम्मणासण हेतु अशुभकपणकारणत्वात । अक्षरणानुस |
ऊपर जिनका वर्णन किया गया है वे अधरणरूप हैं परंतु जागेकी गाथा में प्रतिपादित पदार्थ शरण समझकर उनका चिंतन करना चाहिये ऐसा आचार्य वर्णन करते हैं
आवासः
0
१५६९