________________
मूलारावना
१४७७
इय पुत्रक इण मज महं कम्माण गति णाऊ ॥
रिणमुक्खणं च दुक्खं पेच्छसु मा दुक्खिओ होज्ज || १६२८ ॥ पूर्व कर्मागतासानं सहस्वं त्वं महामते ! ॥
ऋणमोक्षमिव ज्ञात्वा मा भूर्मनसि दुःखितः ॥ १६९३ ॥
विजयोदयापुथ्वकदं य एवंभूत दुक्ख पुत्रकं पूर्वकर्मणा कृतं । इदं दुःखं । अज अय । महं कम्माशुगन्ति मम कर्मणामिति । प्राय शत्या रिणमुखणं ऋणमोक्षः दुखं पिसु दुःखं प्रेश्व | मा दुखियो होज दुःखितो मा भूः ॥
मूलारा -- इर्ण अनुभूयमानः खाभिव्यक्तपाकं महं मम ॥ उक्तं च
पूर्व कर्मागतासातं सहस्व त्वं महामते । ॥
ऋणमोक्ष इति ज्ञात्वा मा भूर्मनसि दुःखितः ॥
अर्थ- जो दुःख मैं इस समय भोग रहा हूं वह पूर्वकृत कर्म के अनुसार ही है. मैने पूर्व जन्ममें कुकर्म नहीं किये होते तो इस जन्म में उनका फलभोग मेरेको कैसे प्राप्त हो जाता ? यह तो मैं ऋणमोक्ष कर रहा हूं ऐसा चिंतन हे क्षपक तूं हृदयमें कर और दुःखी मत हो.
पुष्वकदम कम्मं फलिदं दोसेण इत्थ अण्णस्स ||
इदि अप्पणी पओगं णच्चा मा दुक्खिदो होज्ज | ११२९ ॥
स्वयं पुराकृतं कर्म ममाग फलितं स्फुटम् ||
दोषो नैधात्र कस्यापि मत्वा दुःखासिकां त्यज ॥। १६९४ ।।
विजयोदयापुय्यद मज्झ कम पूर्वकृतं मदीयं कर्म फलिये फलितं । दोसो पण एत्थ अण्णस्स दोषो नैवान्यस्य दति । यणो पग सच्चा ज्ञात्वा मा दुविदो होज मा कृथा दुः
पुनस्तदेव भावयति —
मूलारा - अपणो पओ स्वयं भोक्तव्यं स्वयं कृतत्वात् ॥
आश्वास
19
१४७