________________
मूलाराधना
आश्व
१४७८
अर्थ-मैने किया हुआ पूर्वकर्म अब मुझको दुःख दे रहा है. इसमें अन्य किसीका भी कमूर नहीं है. जब मैंने स्वयं कर्म किया था तो अब उसका फल मेरेको ही भोगना पडेगा ऐसा विचार करके हे क्षपक तू कष्टी मत हो.
जदिदा अभूदपुव्वं अण्णसिं दुक्खमप्पणो चेव ॥ जाद हविज्ज तो णाम होज्ज दुक्खाइ, जुतं ।। १६३० ।। अभूतपुर्वमन्येषामात्मनो यदि जायते ।।
तदा दुःग्यासिका कतुं मानस युज्यते तव ।। १६९५ ।। विजयोदया जदिदा यदि नायन् । दु:खमन्येा अभूतपूर्व । अप्पणी चेष जाद हविज प्रात्मन एव जातं भवेत् । तो णाम होज्ज दुक्खारदुं जुत्तं । ततो नाम दुःखं कर्तुं युक्तं ॥
किं च सर्वसंसारिसाधारणं पापविपकिम तव दुःखमनुभवत: का दु:खासिकेति शिक्षयतिमूलारा--अपणो चेव तथैव । दुक्खाइदं दुःख कतु । उक्तं च--
• अनिष्टयोगप्रियविप्रयोगौ साधारणौ सर्वशरीरभाजा ॥
इत्यात्मघुया विगणय्य धीमान खेदयत्यात्ममनो विषादैः । अर्थ-यदि हमने पूर्वजन्ममें तो दुःख देने वाला कार्य नहीं किया था और यदि इस समय हमको दुःख भोगना पड़ रहा है तो अवश्य दुःख करना अथवा संक्लेशपरिणाम करना योग्य है,
सव्वेसित सामण्णं अवस्सदादब्वयं कर काले ॥ णाएण य को दाऊण गरो दुक्खादि विलवदि वा ॥ १६३१ ॥ अवश्यमेव दातव्यं काले न्यायेन यच्छतः ॥
सर्वसाधारण पंचकुच कस्य मनीषिणः ॥ १६५६ ॥ विजयोन्या-सम्वेसि साम सर्वेषां भव्यानां धामण्यं । काले कर्मविनाशनकाले । अचस्स दायब्वयं अवश्य | दातव्यं । यस्मात्तस्मात् । करं करशष्ट्याच्यं दाऊण दत्त्वा । णाएण य न्यायेन च को जरो क्वदि विलवदिवा को नरो तुवं करोति चिलपति वा।
६ दुःख कस्पा काले कर्मविनाजिरी नुपखदि दिल
१७७