________________
POST
इलाराधना
हमेशा चंचल होता है. इसलिये रतिको प्राप्त होता नहीं. विना कि प्रीतिकी उत्पत्ति कैसी हो सकती है? और पीतीके विना आहार लंपट पुरुषको सुख नहीं होगा.
आश्वासः
सव्वाहार विधाणेहिं तुमे ते सव्वपुग्गला बहुसो । आहारिदा अदीदे काले तित्तिं च सि ण पत्तो ॥ १६५७ ॥ पद्धला विविधोपायैः सकला भक्षितास्त्वया ।।
अतीतेऽनंतशः काले न च सृप्तिं मनः श्रितम् ॥ १७२२ ॥ विजयोदया-सच्याहरणविधाम मसानपानमाविकोपा सरे प्रल, यआहारिसा अतीते | काले कृप्ति वन व प्रासो भवान् ।।
मलारा-विधाणेहि अशनादिविकल्पः।
अर्थ--इक्षपक! आजतक जितना भूतकाल व्यतीत हुआ है उतने कालमें अन्न, पान, खाद्य और लेह्य ऐसे चार प्रकारके आहार तूने बहुबार भक्षण किये है तो भी तू तृप्त नहीं हुआ है,
86RBSEAN
NERISHNA
किं पुण कंठप्पाणो आहारेदूण अज्जमाहारं ॥ लभिहिसि तित्ति पाऊणुदधिं हिमलेहणेणेव ॥ १६५८ ॥ भोज्यं कंठगतप्राणैर्भुक्त्या प्रार्थनयाहृतं ॥ किमिदानी पुनस्तृप्ति सुबद्ध ! त्वं गमिष्यसि ? ॥ १५२३ ॥ न तृप्तिर्यस्य संपन्ना पीते जलनिर्जले ।।
अवश्यायकत्रैिः पीतैः किमु स तृप्यति ॥ १७२४ ।। विजयो-कि पुण किं पुनः कंठमाणोप्याहारं गृहीत्या प्रीति लप्स्यसे । पीत्योदधिन तृतो यथा हिमलहनन ॥
मूलारा-कंठप्पाणो कंठगवप्राणः । लभिहिसि प्राप्स्यसि त्वं । हिमलेहणेणे व अवश्यायस्य जिहयास्वादनेन यथा न तुप्यति पीखोवधि न तृप्तः संस्तया त्वमप्यध प्रयुक्तेनाहारेण न तय॑सीत्यर्थः ।
१४२४