________________
मूलाराधना
आवासः
१५१४
जाहे सरीरचेठा विगदत्थामरस से यदणुभूदा ॥ देहादि वि ओसगं सव्वत्तो कुणइ णिरवेक्खो ॥ १६९२ ॥ क्षीणशर्यदा चेष्टा स्वल्पा भवति सर्वथा ।।
तदा देहप्रहाणाय यतते नि:स्पृहाशयः ॥ १७५९ ॥ विजयोदया-जाहे सरीरचेचा यदा शरीरचेष्टा विगतयलस्य तस्य स्वल्या जाता, तदा शरीरादुरसगं करोति सर्वतो मनोयाक्कायनिरपेक्षः।
गृहीतकवचस्य मरावेलायां करणीयमाह
मूलारा-जाधे यदा । थाम बलं । यदणुभूदा स्वल्पा जाता । विउम्सगा परित्यागं । सवत्तो मनोयाकायैः । कुणदि तदितिशेषः॥
अर्थ-जब उसका देहसामर्थ्य नष्ट होता है तब उसकी स्वयं ऊठना, बैठना, सोना वगेरह क्रियायें । चंद होती है. तब मनवचन और शरीर से निरपेक्ष होकर वह शरीर का त्याग करता है, उसके ऊपरका मोह पूर्ण
तया छोड़ देता है.
DURATES
मम्
मजाक
सर्व शरीराविक त्याज्यमुत्तरगाथया दर्शयति
सेज्जा संथारं पाणयं च उवधि तहा सरीरं च ॥ विजावच्चकरा वि य बोसरह समत्तमारूढो ॥ १६९३ ।। उपधि संस्तरं शय्यां पानं व्यावृत्तिकारिणः ॥
शरीरं मुंचते योगी सम्यक्त्यारूढमानसः ।। १७६०॥ विजयोदया-सज्जा वसति । संस्तरं तृणादिक, शन पिच्छ, शरीर व यावृल्यकरांश्च सुयुत्सृजति । समत्त. मारूढो समाप्तं संपूर्ण रत्नत्रयमारूढः।।
उक्तार्थव्यवहरणार्थमाहमूलारा-सम्मर्स संपूर्ण रस्नत्रय, साम्यं वा ||
१५१४