________________
मूलाधना
S
खिन्नताका अनुमान होता है इस खिन्नताको दीनता कहते हैं. क्षपक मुनि कवचसे युक्त होकर रति अरति, उत्सकत्व, हर्षे, दीनता इन मनोविकारोंका त्याग करता है.
आचाता
मित्सुयणादीसु य सिस्से साधम्मिए कुले चाथि ।। रागं वा दोस वा पुव्वं जायपि सो जहइ ॥ १६८६ ॥ मित्र शत्रौ कले संघे शिष्य साधर्मिक गुरौ ॥
रागद्वेषं पुरोत्पत्रं विमुंचस्व प्रधीयते ॥ १७५३ ।। विजयोदया--मित्तेसुयणादी य मित्र बंधुषु षा । शिरथेषु व सघर्मणि फुले चा पूर्व जातं रागद्वेषं वासी जहाति ॥
मुलात-सुयणादासु संधुभातारगुदिषु । पुत्रं जावं च वीक्षाग्रहणादा प्रागुत्पन्न संस्कारेपानुन्यध्यमानं । प शब्दाटुत्पद्यमान, उत्पत्स्यमानं च । सो कवचोपगृहीतः ॥
अर्थ-मित्र, बंधु-माता पिता. गुरु चगैरह, शिष्य, और साधर्मिक इनके ऊपर दीक्षा ग्रहणके पूर्वमें अथवा कवचसे अनुगृहीत होने के पूर्व जो रागद्वेष उत्पन्न हुए थे लपक उनका त्याग करता है.
भोगेमु देवमाणुस्सगेसु ण करेइ पच्छणं खरओ ॥ मग्गो विराधणाए भणिओ विसयाभिलासोत्ति ॥ १६८७ ॥ कुर्यादिव्यादिभोगानां क्षएकः प्रार्थनां न तु ।।
उक्ता विराधनामूलं विषयेषु स्पृहा यतः॥ १७५४ । विजयोदया--मोगसु देवमाणुस्सगेसु दद्यमानवगोचरभोगमार्थनां न करोति क्षणको व्यावर्णितकयचोप गृहीतः । विषयाभिलायो मुक्तिमार्गचिराधनाथा मूलमिति शात्वा ।।
__ मूलारा-देवमाणुस्सगेसु सुरमरगोचरेषु । भगो उपायः । विराधणाए रत्नत्रयविप्लवनयोः ॥ भागदा रक्तः सूत्रे । विसवाभिलासोति विषयाकांक्षति मन्यमानः 1 हेवर्थे वा इति ।।
१५११
FON
: