________________
मूलाराधना
आश्वासः
११३४
विजयोदया-संगणिमित्तं मारेदि परिग्रहनिमित्तं प्राणिनो हिमस्ति पदमप्रवृत्तः। अथ द्रव्यं परकीयं ग्रहीतु जाससंदिगरिस, मनपरक करीत स्तन्य, भजत अपरिमितामिच्छां, मैथुने च प्रवर्तते । सत्येवमहिंसादिवतानि न स्युः । परिग्रहस्य च त्यागे तिष्ट्रति निश्चलायाईसादीनि ।
कथं यदि चेलमात्रमेव त्याज्यं स्यामान्यत्तवा अहिंसादिवतानि न स्युरिति ॥ एतयाख्यातुमाह
मूलारा-मारंदि हिनस्ति प्राणिनः पट्कर्मसु प्रवृत्तेः । परद्रव्यं वा ग्रहीतुकामस्त हिनस्ति । अपरिमिन्दं अपरिमितामिच्छो । निरवधितृष्णामित्यर्थः । एवंध सति कधम हिंसारिव्रतानि स्युः । समप्रथपरित्यागमुतानि निक्षलानि तिष्टत्येच क्षोभनिमित्ताभावान् ॥
यही अभिप्राय आगेकी गाथामें आचार्य कहत है
अर्थ परिग्रहके निमित्तसे यह जीव आसि, मषि, कृषि आदि छह कर्म करता है जिससे जीवोंकी हिंसा होती है. दूसरेका धन हरण करने की इच्छासे उसका घात करता है. असत्य भाषण बोलता है. चोरी करता है. मनमें अमर्याद इच्छा धारण करता है. तथा मैथुन में प्रवृत्त होता है. परिग्रह के वश होनेसे ऐसे पापोंको यह जीव करता है तब उसके हिमादिक वन कैसे हो सकते है. जब परिग्रहीका त्याग होता है तब ही अहिंसादिक व्रत निश्चल हो जाते हैं.
अपि चाशुभपरिणामसंवरणमंतरण प्रत्यग्रकर्मोपचयः कथं निवार्यते । प्रत्ययकापचयन कर्मणां संवानंतकाला. संसतिरित्यनञ्चतास करवा परिग्रहणमाबिनोऽभान्परिणामानाच
सण्णागारवंपसुण्णकलहफरुसाणि णिहुरविवादा ।। संगणिमित्तं ईसासूयासल्लाणि जायंति ॥ ११२६ ॥ संज्ञागौरवपैशुन्यविवादकलहादयः ।।
दोषा ग्रंधेन जन्यते दुर्नयेनेच सर्वदा ॥ ११६३ ।। विजयोदया-सण्णागारवपेमुग्ण परिप्रहसंक्षा तत्सन्निधौरवं च जायसे सपरिग्राहस्य। पिधनयति सूचयति परदोषानिति पिशुनस्तस्य कर्म पैशुन्य । परिग्रहवानारमनैव स्वधनपरिपालनेच्छुः परस्य दोषान्प्रकाश्य तदीयं धनं
११३४