________________
लाराधना
१३७०
13
मुख और शरीर के प्रतिपक्षभूत तपमें सदा उद्योग करता है. आलसी मनुष्य तपके विरुद्ध शरीर और सुखमें आसक्त होकर तगका त्याग करता है. अतः तू शरीर और सुखमें आसक्ति न करता हुआ तपमें उद्योग कर.
मुहमीलाए अचपेण देहपडिबदाए य ॥
जो सत्ती संतीए ण करिज्ज तवं स सन्तिसमं ॥ १४५१ आलस्यसुखशीलत्वे शरीरप्रतिबंधने ॥
विदधाति तपो भक्त्या स्वशक्तिसदृशं न यः ।। १५१० ॥
विजयोदया- सुहसीलदार सुखासक्ततया, मलसतया, देहप्रतिबद्धतया वा यः शक्ती सत्यामपि तपोन करोति
शक्तिसमं ॥
यथोक्तमनाचरतो दोषानुत्तरप्रबंधेनाह— मूलारा - सत्तिसमं यावच्छतिः ।।
अर्थ — सुखस्वभावसे, आलस्य से, और देहवी मीतीसे जो सामर्थ्य होनेपर भी शक्तयनुसार तप नहीं करता है
तस्स पण भावो सुद्धो तेण पउता तदो हवदि माया ॥ णय होइ धम्मसढा तिब्बा सुदेहविवखा ॥ १४५२ ॥ तस्य शुद्धो न भावोऽस्ति माया तेन प्रकाशिता ॥ शरीरसौख्यसक्तस्य धर्मश्रद्धा न विद्यते ।। १५११ ।।
विजयोदया तस्स ण भायो तस्य परिणामो न शुद्धस्तस्मातेन शक्तिसमे तपस्थवर्तमानेन माया प्रयुक्ता भवति । यतस्ततो न भावः शुद्धः धर्मे तीम्रा च श्रद्धा न भवति । केन : सुइदेदपिका सुखे देहे व प्रेक्षया तत्र आसक्तया
देतुभूतया ।
मूलाश — जो यस्मात्तेन शक्तिसमे तपसि अप्रवर्तमानेन स्वशक्तिप्रच्छादिना माया प्रयुज्यते यस्माच्च सुख
आश्वासः
१३७०