________________
मूलाराधना १४१७
केई सिंग आदाविदभरा अपडिकम्मा || गिरिपभारमभिगदा बहुसावदसंकडं भीमं ॥ १५३७ ।। स्वारोपित भराः केचित्रिःसंगा निःप्रतिक्रियाः ॥ गिरिमारभार मापनाविश्रश्वापदसंकटम् ॥ १५९८ ॥
विजयोरया केई उसम साधैति इति यक्ष्यमाणेन संबंधः । केचिदुत्तमं वस्तु रत्नत्रयं साधयन्ति । का ? सिंगा निष्परिग्रहाः । यादारोदिभरा आत्मारोपितभराः । अपडिकम्मा निष्प्रतीकारा। गिरिपम्भारम भगदा प्रारभारमभिमताः । कीदृशं ? बादकडे बहुस्यामृगाकुलं । भीमं भयावहं ॥
महासत्वानां महोपसर्गेऽपि रत्नत्रयसाधननिर्वाह गाथाद्वयेन प्रकाशयति-
मूलारा - आदविदभरा आत्मन्यारोपितकरणीयभारा: । अपडिकम्मा अप्रतीकाराः । गिरिपन्भारं पर्वतगुहां ।
अदिगदा प्रविष्टाः
अर्थ -- कितनेक सत्पुरुप संपूर्ण परिग्रहोंका त्याग कर तथा संपूर्ण कार्य अपने ऊपर लेकर आपत्तिको दूर करनेके लिए कुछ भी मयत्न नहीं करते हैं और जहां बहुत हिंस्रजी निवास करते हैं ऐसे पर्वतों की गुहामें जाकर उत्तम वस्तुकी प्राप्ति कर लेते हैं. अर्थात् रत्नत्रयको साथ लेते हैं.
विधिणियबद्धकच्छा अणुत्तरविहारिणो सुदसहाया ॥
साहिति उत्तम सावदाढंतरगदे वि ॥ १५३८ ॥
१७८
राद्धान्तसचिषाः सन्तः सन्तुष्टाः शुद्धवृत्तयः ॥ साधयन्ति स्थिताः खार्थं व्यालदन्तान्तरेष्वपि ।। १५९९ ॥
विजयोदया - विदिधणियका पृष्या नितरां कक्ष्याः | अणुत्तर विहारिणो प्रकृष्टचारिषाः । सुदसहायाः श्रुतज्ञानसहायाः । सार्धिति उत्तम साधयत्युत्तमार्थ रत्नत्रयं । सावददानरगदा वि श्वापददंष्ट्रामध्यगता अपि ॥
मूलारा - बद्धकच्छा स्वीकृतबलाः कृतप्रतिज्ञा या । अणुत्तरविहारियो उत्कृष्टवारियाः ॥
अर्थ- जिन्होंने अलौकिक धैर्य धारण किया है, जिनका चारित्र उत्कृष्ट है, तिलमात्र भी जिसमें दोष नहीं
आश्वासः
७
१४१७