________________
वृलाराधना
६४१५
विजयोदया - पण पिबंति सुरं न पिति सुरां । ण खेति न च मयेति गोमांसं । ण य पलंडमादीयं न पलांड प्रभृतिकं भक्षयति । ण य कुव्वंति विक्रम्मं नैव कुर्वन्ति कुत्सिते कर्म परोच्छिष्टभोजनादिकं न कुर्वन्ति । तद्देव अण्णंपि जयं तथैव नान्यदपि उज्जनीयं कुर्वेति ॥
ति नच भक्षयति मानिनः । गोमांसमित्यर्थः । पांडुमाड़ीयं लशुनगंजनप्रभृतिकं । बिकम्मं कुत्सितं कर्म परोटिभोजनादिकं ॥
मुलारा
अर्थ - कुलीन मनुष्य कभी मदिरापान नहीं करते हैं. गोमांस भक्षण नहीं करते हैं. प्याज, लहसन, वगैरह कंदोंका भक्षण नहीं करते हैं तथा वे दूसरोंका उच्छिष्टान्न भक्षणादिक कर्म नहीं करते हैं, वैसा अन्य भी लज्जा उत्पन्न करनेवाले कर्म वे करते नहीं. तो
किं पुण कुलगणसंधजलमाणिणो लोयपूजिदा साधू ॥ माजिदकातिविषमं सुजये || १९३४ ॥ कुलसंघयशस्कामाः किं कर्म जगदर्शिताः ॥ मानं विमुच्य कुर्वन्ति लज्जनीयं तपोधनाः ॥ १५९५ ।।
विजयोदया- किं पुण साहू वि कम्म काहिति कि पुनः साधवः कुत्सितं कर्म करिष्यति । कुलगुणसंघस्स जसमाथिको कुलस्य संघस्य व यशः संपावनाहंकारवंतः। लोगपूजिदा साधू लाके कृतपूजाः । माणं विजहिय मान त्या जणलज्जयं साधु जनेन विलज्जनीयं कर्म ॥
मुलारा - जसमाथिको यशः संपादनाईकारवंत ||
अर्थ - कुल, गण, संघ इनकी यशोवृद्धि चाहनेवाले साधुगण क्या कुत्सित कर्म कभी करेंगे ? कभी भी नहीं करेंगे. सत्पुरुषोंके द्वारा निथ ऐसा कर्म लोकवंद्य साधु मानका त्याग कर करेंगे क्या ? कभी भी नहीं करेंगे.
जो गच्छज्ज विसादं महलमप्पं व आवर्दि पत्तो || तं पुरिसकादरं विति धीरपुरिसा हु संदुति ।। १५३५ ॥
आश्वास
७
१४१५