________________
लाराधना
१४६०
एवं एवं सव्वं दुक्खं चदुगदिगदं च जं पत्तो ॥
ततो अनंतभागो होज्ज पण वा दुक्खमिमग ते || १६०२ ॥ दुर्गती या प्राप्तमेवं दुःखमनेकशः ॥
न तस्यानंतभावोऽपि भद्र ! दुःखमिदं स्फुटम् ॥ ४६६५ ॥
विजयोश्या- एवं एदं सव्वं तत्समुदुगविदं दुःखं चतुर्गतिगतं । जं पत्तो यत्प्राप्तवान् । ततो तर : अभागो अनंतभागः । होज ण वा भवेद्वा न वा । तुखमते दुःखमि भये मनुजजन्मनि ॥ एवं चतुर्गतिदुःखानि स्मारयित्वा प्रकृते योजयति —
मूलारा-- होज्ज व ण व भवेद्वा नवा । इम इदानीतनं ॥ वर्ष- इस पर इचतु
सो जो
हुआ था. उसका विचार करनेसे ऐसा मालुम होता है कि जो सांप्रतकालीन दुःख है वह पूर्व दुःखोंका अनंतांश होगा या नहीं भी होगा. अर्थात् यह दुःख अत्यंत इससे भगा कर तू अपने शुद्ध स्वरूप होना अयोग्य है.
संखेज्जमसंखेज्जं कालं ताई अविस्तमंतेण ॥
दुखाई सोढाई किं पुण अदिअप्पकालमिमं ॥ १६०३ ॥ संख्यातमप्य संख्यातं कालमध्यास्य तादृशम् ||
अल्पकालाभिषं दुःखं सहमानस्य का व्यथा ।। १६६६ ।।
विजयोदया - संखिकामसंखि काल संख्यातमसंख्या या कालं तारं दुखाई सोढाई तानि दुःखानि सोहानि। अणि विश्रामरहितेन । किं पुण किं पुनः सत्यते । अविकालमिमं अत्यल्पकालमि वः ॥ एवं परिभाषतः पूर्वभूतः खाकालिका म्यस्यापत्यं सम कालतोऽपि ततस्तस्यात्पत्वं त्रवीतिमूलारा- संस्व संख्यातं दशवर्षसहस्रादिसर्व जघन्य स्थितेरपेक्षया । असंज्जं एक सागरोपमायुत्कृष्टस्थित्य पेक्षया । अत्रिस्समंतेण विश्रामरहितेन ॥
अर्थ---हे क्षपक नरकादिकुगतिओं में तुझको संख्यात वा असंख्यात कालतक निरंतर दुःख भोगना पडा
आश्वासः
७
१४६१