________________
मूलाराधना
आश्वासः
फलिहो व दुग्गदीणं अणेयदुक्खावहाण होइ तवो ॥ आमिसतण्हाछेदणसमत्थमुदकं व होइ तवो ॥ १४६८ ॥ द्रियाधिमहातृष्णाच्छेदक तालिल तपः॥
दुर्गतीनामगम्यानां निषेधे परिचस्तपः ॥ १५२८ ॥ घिजयोदया-फलिहो व दुग्णदीया दुर्गतीनां परिघ स्व । कोदशा दुर्गतीनां ? अनेकदुःखावहाना । किं च | विषयतृष्णारेठदनसमर्थ च तपः उदकमिव तृष्णाच्छेदने ।
मूलारा-फलिहो अर्गाला । आमिसत्ताहा विषयगृद्धिः । आहारगृद्धिरित्यन्यपक्षे तण्हा पिपासा ।।
अर्थ-अनेक दुःखोंको उत्पन्न करनेवाली दुर्गतिओंको तप अर्गलाके समान है. अर्थात तप करनेवाल मनुष्यको दुर्गतिका बंध होता नहीं है. पानीसे जैसी प्यास उपशांत होती है वैसी तपसे तृष्णा-लोभ नष्ट होती है.
सा ॥
मणदेहदुक्खवित्तासिदाण सरणं गदी य होइ तवो ॥ होइ य तबो सुतित्थं सन्यासुहदोसमलहरणं ॥ १४६९ ॥ मनाकायासुग्वव्याघनस्तानां शरणं तपः ॥
कल्मषाणामशेषाणां तीर्थ प्रक्षालने तपः॥ १५२९ ।। विजयोश्या-मणदेइदुक्यविसासिदाण मानसाना शरीराणां दुःखाना ये वित्रस्तास्तेषां शरणं गति तपः 1 . भवति च तपस्तीर्थ सर्षाशुभदोषमलनिरासकारि ॥
मूलारा-विसासदाण वित्रस्वानाम् ।। सरण त्राणं | गदी आश्रयणीय । सुतित्थं नधादिस्नानस्यानम् । असुइदोस पापकर्मासवकारिणो रागादयः ॥
अर्थ--मानसिक और शारीरिक दुःखोंसे ओ दुःखित हैं उनको तपही रक्षक है और उपाय है. यह तप सर्व अशुभ परिणामरूप मलको दूर करने में तीर्थ के समान है.
१३७९