________________
अलाराधना
आश्वास
१४१०
विजयोश्या-समणस्स समानस्य श्रयणस्य था । माणिणो मानिमः, संजदस्स संयतसा णिधणगमणं पि होदि बरं निधनगमनमपि भवति घरं । ण य लज्जणमे काटु नैष लग्जनीयकरणं शोभनं । कातरता न घरं। वीणकिविणतं वीनत्वं कृपण त्वं च न बर।।
मूलारा-णिधणगमणं मरणापसिः । कादरदा चिपभीरुता । दीणकिविणतं दीनवं, वैवर्ण्य, कृपणत्वं किमपि कर्तुं न शक्नोमि इति वचनं ॥
अर्थ-रागद्वप रहित, अपनी प्रतिज्ञापर अटल रहनेवाले ऐसे मुनिका मग्ण होना भी भला है. जिससे लज्जित होना पड़ेगा एमा कार्य-रत्नत्रयाराधनाये च्युत होना-कभीभी योग्य नहीं है. चित्तमें भय उत्पन्न होना, मुख भयस सम्बना, मैं असमर्थ है. प्रतिज्ञा धारण करनमें समर्थ नहीं हूँ इत्यादिवचन बोलना निंद्य है.
एयरस अपणो को जीविदहेदुं करिज जंपणयं । पुत्तपउत्तादीणं रणे पलादो सजणलछ । १५२४ ॥ वर मृत्युः कुलीनस्य पुत्रपौत्रादिसंनतेः ॥
न युद्ध नश्यतारिभ्यः कतु स्वकुललांछनम् ॥१५८५ ॥ विजयोन्या-एयरस अप्पणो एकस्यात्मनः । जीघिदहदु जीवितनिमित्तं 1 को करिज्ज अंपणग कः कुर्यादपबादं । पुत्तपत्तादीर्ण पुत्रपौत्रादीनां । रणे पलाटो रणापलायमानः । मजणलछ स्वजनाछन ।
मूलारा-जंपणयं अपवाद । पउत्तादीणं पौत्रप्रपौत्रादीनां । पलतो पलायमानः। अन्यः पलादो इति पठित्वा पलाय्येत्यर्थमाह । सुणगलंछ ललाटे कुकुरवाइसमान ॥
अर्थ-अकले अपने जीवितके लिये कोन मानी पुरुष अपवादका-निदाका कार्य करेगा. ऐसे अकार्य से अर्थात् रणसे भागने के कार्यस पुत्र पौत्रादिक तक अकीर्ति रहा करती है. अर्थात् पुत्र पौत्रादिक भी अपने पूर्वजोंकी अकीर्तिसे दुःखी होत हैं. उनको लज्जित होना पड़ता है.
तह अप्पणी कुलस्स य संघस्स य मा हु जीवदत्थं तं ॥ कुणसु जणे जपणयं किविणं कुल्वे सगणलंछ ॥ १५२५ ॥
४१.
RASA