________________
मूलाराचना १२१२
विजयोदया- सुंदर वि आवहपत्ता निरमापत्रं प्राप्ता अपि । सम्पुरिसा ण कायरतं करेति सत्पुरुषा न narai कुर्वन्ति । कसो पुण काहिति कुतः पुनः करिष्यन्ति दीणत्तं किविणत्तं चापि दीनतां कृपणतां च ॥ मूलारा - सुवि आदि पत्ता नितरां आपदं प्राप्ता अपि ॥
अर्थ -- अतिशय विपत्ति प्राप्त होने पर भी सत्पुरुष डरते नहीं हैं तो वे असमर्थता और दीनता क्यों दिखायेंगे P
कोई अग्मिदिगदा समंतओ अग्गिणा वि उज्झता ॥ जलगदा व परा अत्यंति अचेदणा चेव || १५२८ ॥ अग्निमध्यगताः केचिद्यमानाः समंततः ॥
अवेदना वितिष्ठन्ते जलमध्ये गता इव ॥। १५८९ ॥
विजयोदया कोई अत्यंति अवेदणा चेव केचिदास ते अचेतना छ । अग्गिमदिमदा मान्ने प्रविष्टाः । समंतदो अग्गणापि इज्ता समंतात अझिना मपि ( जलमज्झगदा व गरा जलमध्यगता नरा इव । अचेतना इव ॥ मूलारा— अग्गिमदिगदा अमिं प्रविष्टाः ||
अर्थ-कितनेक पुरुष अधिक बीचमें पढनेपर और चारों तरफसे अभि लगने पर भी अर्थात् उसके दाहदग्ध होनेपर भी मानो जल में प्रवेश किये पुरुष के समान अथवा अचेतन पदार्थके समान स्थिर रहते हैं.
सं
तत्थ वि साहुकारं सगअंगुलिचालणेण कुब्वंति ॥ केई कति धीरा उ अग्गिमज्झमि ।। १५२९ ॥
साधुकार परे त कुर्वन्त्यंगु लिनर्तनैः ॥ आनंदितजनस्वान्ता उत्कृष्टिं कुर्वते परे ॥
१५९० ।।
विजयोदया - तत्थ वि तत्राप्यशिमध्ये साहुकार सगअंगुलिचालणेण कुत्र्येति साधुकारं स्वांगुलचालनया कुर्व । केई अग्झिगदा धीरा केचिदग्निमध्यगता धीराः । उक्तिट्ठि करंति उत्कोशनं कुर्वन्ति ॥
आश्वास
१४१२