________________
मूलाराधना
आश्वासः
१३७०
मातेवास्ति सुविश्वास्यः पूज्यो गुरुरिवाखिलैः ।। महानिधिरिद ग्रायः सर्वत्रैव तपोधनः ॥ १५२३ ॥ लभ्यते नरवानां सर्वाः कल्याणसंपदः ।।
परमं सिद्रिसौख्यं च कुर्वता निर्मलं नपः १५२५ विजयोदया-कलपणिहिसुदाई कल्याणानि स्वर्गावतरणादीनि । कसयो विभूतयश्चकालांछनाना अईचक्रवर्तिनी सुगानि च यानि देवानां मनुष्याणां च, या परमनिर्षतिसुत्रे तानि शोमनेन तपमा लभ्यते ।
ग़दाग--कहाण मर्गावतरणादीनि । इटि चत्रवादिविभून यः ।। ....... अथे- मचंयकर माना गर्भमें आना, मेरु पर्वतपर इंद्र के द्वारा अभिषेक किया जाना इत्यादिक कल्याणिकोंकी प्राप्ति तपसे हानी है. अनक प्रद्धि संपत्ति, सकल चक्रवर्ति और अर्द्धचक्रवर्तिके सुख भी इसस जीबको मिलते हैं. और मनुष्योंके जो मुख हैं वे मिलते हैं. और मुक्तिसुख भी इससे मिलता है.
कामदुहा वरघेणू णरस्स चिंतामणिन्च होइ तओ॥ तिलओब्ब परस्स तओ माणस्स बिहूसणं सुतओ ।। १४६५ ।। चिन्तामणिस्तपः पुंसोधेनुः कामदुधा तपः ॥
तिलकोस्ति तपो मध्यस्तपो मानविभूषणम् ॥ १५२५ ॥ बिजयोक्या-कामा कामदुधा परधेनु, चितामाणिश्च सपः यदमिलपितं तत्पदानात् । तिलकारख्यालंकारो नरस्य शोभनं तपः,मानस्य विभूषणं च | तपसा हि सर्येण जगता माश्यस्य मानः शोमते इति ।
मूलारा-माणस विभूमणे । तपमा हि सर्वजगन्मान्येन मानः शोभते ।।
अर्थ-तप इन्द्रित पदार्थ दता है अतः यह कामधेनु और चितामाण स्नके समान माना गया है. | तिलक नामक अलंकार से जैसे मनुष्य मुंदर दीखता है वैमा सुंदर तप मानका अलंकार है, तपम मनुष्य जगन्मान्य होता है अतः उसका मान शोभने लगता है.
A
१७३
PICS