________________
मूलारापना
आश्वास
१३८१
तं णत्थि ज ण लम्भइ तवसा सम्म कएण पुरिसस्स ॥
अग्गीव तणं जलिओ कम्मतणं उहदि य तबग्गी ॥ १४७२ ॥ - तनास्ति भुवने वस्तु शपसा यन लभ्यते।।
तपसा वाले कर्म बहिनेव तृणोत्करः।। १५३२ ॥ विजयोदया-तगणस्थि तसास्ति यन्न लभ्यते तपसा सम्यकतेन ।तशेऽग्निः कर्मसृणं दहति तृणमिवाग्निः प्रज्वलितः॥
मुलारा-पुरिसस्स पुरुषेण । अथवा पुरुषस्य कर्मतृणमिति संबंधः ॥
अर्थ-निर्दोष तपसे जो प्राप्त न होगा ऐसा पदार्थ जगतमें है नहीं. अर्थात तपसे पुरुषको सर्व उत्तम पदार्थोकी प्राप्ति होती हैं जैसे प्रज्वलित अग्नि तृणको जलाती है वैसे तपरूप अग्नि कर्मरूप तणको जलाती है,
-
सम्मं कदस्स अपरिस्सवरस ण फलं तवस्स वण्णेदं ॥ कोई अस्थि समत्थो जस्स वि जिम्भामयसहस्सं ॥ १४७३ ॥ चिंतितं यच्छतो वस्तु सर्व चितामणरिव ।।
तपसः शक्यते वक्तुं न माहात्म्यं कथंचन ॥ १५३३ ।। विजयोदया-सम्म कदस्स सम्यक कृतस्य गिराधस्य तपसः फल वर्णयितुं न कश्चित्समर्थोऽस्ति जिहाशतसहस्त्रं यद्यप्यस्ति ।।
मूलारा--सम्मं कदस्स निराम्रवस्व । अपरिस्सवस्स अखंडितस्य ।।
अर्थ-उत्तम प्रकारसे किया गया और फर्मानव रहित तपका फल वर्णन करने में जिसको हजार जिहा है ऐसा भी कोई शेषादि देव समर्थ नहीं है.
एवं णादूण तवं महागुणं संजमम्मि ठिच्चाणं ॥ तवसा भावेदव्या अप्पा णिच्च पि जुत्तेण ॥ १४७४ ॥