________________
आश्वा
मूलाराधना १२५८
शत्रुतया भोगा इति कथयति
इधई परलोगे वा सत्तू मित्तत्तणं पुणमुवेति ॥ इधई परलोगे वा सदाइ दुःखावहा भोगा ॥ १२७२ ॥ शत्रवो यान्ति मित्रत्वमिह वामन्त्र वा भवे ॥
मित्रत्वं प्रतिपद्यन्ते भोगा लोकद्वयेपि मो॥ १३१६ ॥ विजयोदया-(ध आस्मय जम्मान । परलोमे या ५५जन्मनि वा । सत्तू शत्रवः । मित्तत्तणं मित्रता । पुण. मुवेति पुनढोकन्ते । शत्रवः शत्रुतामपि जयुः । कार्यवशात् , उपकारातिशयसंपादनान्मित्रता था यान्ति च । याचा न स्फुटसरा । हष तथा परलोके वा सयदा तुक्खाघड़ा भोगा सर्वदा दुःखाबहा भोगाः । ततः शत्रुत्तमा इति भावनीयं ।।
भोगानां शत्रुतमत्वभाषनार्थमाह
मूलारा--इधई अस्मिन्नेब जन्मनि । अन्यस्त्वेवं व्याख्यात् । इध इहमवे। ई कि इह लोके परलोके इत्यर्थः । पुण उवेन्ति कार्यवशारछत्रयो भूत्वा पुनर्मित्रत्वं यान्ति ||
अर्थ-इसी जन्ममें अथवा अन्म जन्म में अपने शत्रु शत्रुत्व का त्याग कर मित्र हो सकते हैं. कार्यके वश होकर शत्रु अपना बैर छोटकर मित्र होते हैं. अथवा उनके ऊपर बहुत उपकार करनेसे भी वे अपना शत्रुत्व छोड देते हैं. परंतु इस जन्ममें अथवा जन्मातरम भी भोग हमेशा दुःखदायी ही है. इसलिए उनसे जगतमें कोई भी महान् शत्रु नहीं हैं,
एगम्मि चेव देहे करेज्ज दुक्खं ण वा करेज अरी ॥ भोगा से पुण दुक्खं करंति भवकोडिकोडीसु ॥ १२७३ ॥ वैरिणो देहिनां दुःव यच्छन्त्यका जन्मनि ।।
संततं दुस्सहं दुःख भोगा जन्मनि जन्मनि ॥ १३१७ ।। विजयोन्या-पगम्मि चेव देहे । करेज टुक्यं ण वा करेज्ज अरी एकस्मिक्षेब देहे कुयोदुःखं न वा शत्रुः । भोगा पुण भोगाः पुनः। से तस्य । दुःख करति दुवर्य कुति। भयकोडिकोजीसु अनंतेषु भवेषु । एवं भोगदोपानवेत्यात्र निदान त्वथा न कार्य इत्युपदिए सूरिणा ॥