________________
मूलाराधना
आश्वास
मार्दयं कुर्वतो जन्तोः कचनार्थो न हीयते ।
संपद्यते परं सघः कल्याणानां परंपरा ॥ १४३३ ॥ विजयोक्या-गय परिहादि माईवे प्रयुक्ते नैव कधिवों हीयते । येनायमरीमभयास् मानं कुर्यात् । मादधे तु मयुक्त रह जन्मासरे च लभ्यते विनयेनैव सर्वकल्याणं ॥
मूलारा--मउअत्तणे मार्दवे ॥
अर्थ-मार्दव भाव धारण करनेसे मनुष्यका कुछ नुकसान नहीं होता है. अतः अभिमान धारण करना व्यर्थ है. इस जन्ममें और पर जन्म में विनयधारण करनेसे मनुष्यका सर्वथा कल्याण होता है.
RECEM
सर्द्रि साहस्सीओ पुत्ता सगरस्स रायसीहस्स ॥ अदिबलबेगा संता गट्ठा माणस्स दोसेण ॥ १५८१ ॥ मानेन सद्यः सगरस्य पुत्रा महायलाः षष्ठिसहससंख्याः ।। हढेन भिन्नाः कुलिशन तुंगा धराधरेंद्रा इव भूरिसस्वाः ॥ १४३४ ।।
इति मानः ।। विजयोदया-सहि साहसीओ सगरस्य राजसिंहस्य नक्रिणः रष्टिसहनसंख्या। पुषा महाबलाः बिना मानदारण । माणत्तिगई ॥
अर्थाख्यानेन मानदोषं द्रढयतिमूलारा-रायसीइस्स चक्रिणः । उक्तं च
मानेन सद्यः सगरस्य पुत्रा महाबलाः षटिसहरसंख्याः ॥
ढेन भिन्नाः कुलिशेन सुंगा धराधरेन्द्रा इत्र भूरिसत्वाः ।। मानदोषाः॥
अर्थ-राजसिंह सगर चक्रवर्ती को साठ हजार पुत्र थे वे महा बलवान् थे परंतु मानके वश होकर वे सब नष्ट होगये. (आराधना कथाकोषादिकोंमें इनकी कथा है.
STERTIYA