________________
मूलाराधना १३६६
कषायचौरानतिदुःखकारिणः पविवचारित्रधनापहारिणः ।।
शृणाति यावरिमार्गणैः करस्थितास्तस्य मनीषिताः श्रियः । १४९६।। इति लोभनिर्जयः ||
विजयोदया - इंद्रिय कसायतिगदं । भूला - स्वम् || लोभ निर्जयः ||
अर्थ -- इहपरलोक में यह लोभ अनेक दोषोंको उत्पन्न करता है ऐसा समझकर लोभकपायपर विजय प्राप्त करना चाहिये, इंद्रिय और कपायों का वर्णन समाप्त हुआ
पवमंद्रिय कषायपरिणामनिरोधोराय भूतान्परिणामानुपदिश्य निद्राजयक्रमं निरूपयति सूरिः-जिद्द जिणाहि णिच् द्दिा हु गरं अचेयणं कुणइ ॥ बज्जिहु पासुतो खवओ सव्वेसु दोसेसु || १४३९ ॥ निद्रां जय नरं निद्रा विदधाति विवेशनम् ॥
सुप्तः प्रवर्तते योगी दोषेषु सकलेष्वपि । १४९७ ॥
विजयोदया-जिरं जिणादि निद्रां जय । व्यजिता सा किमपकारं करोति इत्याशंक्य आह-विड़ा हु परं अ कुद निद्रा नरं अचेतनं करोति । चैतन्यरहितावस्थाभाषात्किमुच्यते अचेतनं करोतीति । श्रोते विवेकज्ञानरहितत्वमेवात्राचेतनशनोच्यते । यत एव योग्यायोग्यविषेशानरहित अत एव षट्टिज्ज हु वर्तते एव । पासुतो प्रकर्षण सुप्तः । स्वगो क्षपकः । सब्बे दोसेसु हिंसामैथुन परिप्रहादिकेषु ॥
एव सिंद्रियकपायजयान्संवरतूनुपविश्य तत्प्रकरणानुरोधात्प्रकं निद्राजयोपायं भोवार्य गाथादकेनोपदिशति मूलाग - जिणाहि जब त्वं । अचेवगं युक्तायुक्तविविमुक्तं सु हिंसादिषु ॥
इंद्रिय पाय परिणामोंका निरोध करनेमें उपायभूत परिणामों का यहनिक आचार्यने विवेचन किया अब निद्राजयका क्रम कहते हैं
-
अर्थ- हे क्षपक तू निद्राको जीत ले, निद्राको न जीतने से क्या हानि होती है इस शंकाका उत्तर ऐसा है-निद्रा मनुष्यको अचेतन करती है. आत्मामें चैतन्यरहित अवस्था का अभाव ही हैं अतः निद्रा आवेतन करती है. ऐसा क्यों
१७९
आश्वासः
१३६६