________________
इकाराधना
१३६६
यावदोषा न निराकृतास्तावत्तवास्मिञ्जन्मनि स्वापः कर्तुं न युज्यते इति वक्रभणित्या निद्राविजयाय सञ्जयति ॥ मुलारा -- इच्छादो इच्छन् । वांछवो वा । अन्ये णिच्छिदो इति पठित्वा निचययुक्तो मुनिरित्यर्थमाहुः । अणवणी स्वस्मादनिःसार्थं । दोसाहिं रागादिसर्प सो वमपि न युक्तं तवेति योज्यम् || अहं सर्प ॥ उक्तं च ॥
ד
न दोषाननपाकृत्य स्वप्सुं जन्मनि युज्यते ॥ अनर्थकारिणो रौद्रान्पन्नगानिव मंदिरे ॥
अर्थ --- संसाररूप जंगल से निकलने की इच्छासे दोषों को बिना दूर किये ही सोना योग्य नहीं हैं. क्या सर्पको घरमेंसे बाहर निकाले बिनाही घरमें सोना योग्य हैं ९
को पान जिन्गो लोगे मरणादिअग्गिपज्ञ्जलिदे ||
पज्जलिदम्मि व णाणी धरम्मि सोढुं अभिलसिज्ज || १४४५ ॥ संसारे युज्यते स्वतु कस्य दोषैः प्रदीपित
महाताप करैर्गेहे पावकैरिव भीषणे । १५०३ ।।
विजयोदया को नाम विरुव्वेगो लोगे मरणादि अग्गिपज्जलिदे जातिजरामरणव्याधयः, शोकामयानि, मार्चितालाभो, अभिमतवियोग इत्यादिनाग्निना प्रज्वलिते । णाणी सोदुमभिलसेज्ज ज्ञानी स्वप्तुमभिपेत् । पञ्जदिदम्मि घरम्मि व प्रज्वलिते गुड इव ॥
मंग्यंतरेण निद्रां निराकारयति -
मूलारा--- अणुविग्गो उद्वेगरद्दितः || मरणादि मृत्युव्याधिजराजन्मभयमान मंगशोकादि । णाणी तस्वज्ञः । अर्थ - इस जगत में कोन निरुद्वेग है अर्थात् किसको मय है नही ? सभी मनुष्योंको जन्म, वृद्धावस्था, मरण, रोग, शोक, इच्छित वस्तुओंकी प्राप्ति न होना, इष्ट वस्तुओंका वियोग होना एतत्स्वरूप अग्नी से सब पीडित हो रहे हैं. ऐसा विचार कर शानी सोने की इच्छा करेगा क्या ? कोनसा ज्ञानी मनुष्य अग्निसे घर प्रज्वलित होने पर सोनेकी इच्छा करेगा ?
आश्वा
६
११६६