________________
आश्वासा
लाराधना
विमोगा---एपस्यमय । जामदग्गिस्स जामदग्न्यस्य । बज मंज। धिसूपा गृहीत्वा । कत्तषिरिमो वि कार्तषीयोऽपि । णिधण पत्तो निघन प्राप्तः । सकुलो सबंधुवर्गः । ससाहणो सबलः । लोभदोसण लोभदोषेण | लोमः ॥
लोभदोषमहत्त्वमथाख्यानेन म्यनक्ति--
मूलारा--जामदगिरस जमदग्निसूनोः । परशुरामस्येत्यर्थः । वज व्रज कामनुमित्यर्थः । समाहगो चतुरंगयलेन सा ॥ उक्त च--
रामस्य जामदग्न्यस्य गां हत्वा लुन्धमानसः ।।
कार्तवीर्यों नृपः प्राप्तः सकुलः सबलः क्ष्यम् ॥ लोभदोपाः । कषायविशेषदोषाः ||
अर्थ-जमदग्नि राम अर्थात् परशुरामका सर्व गौका समूह कार्तवीर्य राजाने लोभवश होकर ग्रहण किया | था. इस लोभदोपसे वह अपने बंधुवर्ग और सर्व सैन्यके साथ परशुरामके द्वारा मारा गया. लोम वर्णन समाप्त.
ण हितं कुणिज्ज सत्तू अग्गी बग्छो व किण्डसप्पो वा ॥ जं कुणइ महादोस णिन्वुदिविग्घ कसायरिवू ॥ १३९४ ॥ शत्रुसोनलन्यानाः कवाचितन्न कुर्षते ।।
करोति महापोषं कषायारिः शरीरिणाम् ।। १४५०।। विजयोदया-स्पष्टा ॥ कपायसामान्यदोषसंप्रहगाथामाहमूलारा-पष्टम् ।।
अर्थ-शत्र, अग्नि, बाघ, और कृष्ण सर्प इनसे भी वह महादोष उत्पन्न नहीं होता है, जो कवायशत्रु ||R उत्पन्न करता है. लोभापाय मोक्षप्राप्तीमें महाविघ्न उपस्थित करता है.
१३३३