________________
मूलाराधना
आश्च
ध्यानयोधावशीभूता रागद्वेषमदाकुलाः ॥
ज्ञानाकुशं विना यांति तदा विषयकाननम् ॥ १४६७ ॥ विजयोदया--जदि विसवगंधहत्थी यद्यपि विषयगंधहस्तिनः स्वयं प्रथाट यो प्रविशति रागद्वषमत्ता न तिष्ठेयुविज्ञानध्यानयोधस्य यश मानांकुशेन बिना ॥
मूलारा-वि एव । सयं स्वयं स्वयमेव | स्वामिस्थानीयजीवप्रयोग विनैव । थवणं ग्रंथः संगः स चात्र कामिनीसौधाद्यालंबनोदीपनकारणलक्षणो गृह्यते । पन्मो जातिनामिविपकवाणा प्रचारविषयत्वात् । अदिणिमादि प्रविशति । इंद्रियकपायहस्तिन इति वक्ष्यमाणेन संबंधः । चतुज ज्झाणजोहस्सवास वास इत्यत्र अकारपोषः, तेन भ्यानयोधस्यायशे ति युवा॑नयोधवशे न स्युरित्यर्थः । णाणकुसेण विणा रागद्वेषमदांधाः संतो ध्यानयोधयुक्त च्यानांकुशमविक्रम्य अंधश्ने स्वामिस्थानीयजीवप्रयोगं बिना पंचेंद्रियकषायहस्तिनो यदि प्रविशंप्तीति संबंधः।
अर्थ-यबपि विषयरूपी मन हाथी स्क्यं प्रेरकके विना परिग्रहरूपी जंगलमें प्रवेश करते हैं. और वे राग देषसे मत्त हो गये हैं तो भी वे ज्ञानरूपी अंकुशके विना विज्ञान और ध्यानरूप योधाके वश होते नहीं हैं.
विसयविरमणलोला बाला इंदियकसायहत्थी ते ।। पसमे रामेदव्वा तो ते दोसं ण काहिति ॥ १४१३ ।। सदा शमवने रम्ये कषायाक्षमहागजाः।। रम्पमाणा न कुर्वन्ति दोष साधोमनागपि ॥ १४६८ ॥
इति सामान्यकपायनिर्जयः । विजयोदया-विसयवणरमणलोला विषययनरमणलोलाः वाला इंद्रियकायहस्तिनः ते रतिमुपनेयाः प्रशमेन ततले दोषं न कुर्वन्ति ।
कथंभूताः संत इत्यत्राह---
मूलारा-विसथवणरमणलोला विषयाः कामिन्यादिगनाः काम्यरूपादयः । बनानि शल्यक्यादिकाननानि विपया वनानीष भोग्यत्वात् । पूर्व वनशब्देन विघ्याटवी इह च तदन्तर्गन्तशल्यक्याविवर्न गृयते । पसमे आत्मदेहांतरहाना
१३४