________________
मूलाराधना
आश्वास
१३२७
पाबड़ दोसं मायाए महल लहु मगावराधेवि ।। सच्चाण सहस्साण वि माया एका वि णासेदि ॥ १३८४ ॥ अरतिजीयते मायी बंधूनामपि दारुणः ॥ महान्तमश्नुते दोषमपराधनिराकृतः ।। १४३७ ।। एका सत्यसहस्राणि माया नाशयते कृता ।
मुहर्नेन तुषाणीव नित्यविगविधायिनी ।। १४३८ ।। विजयोदया-पावनि दोम प्रायोनि दो महान अल्पापराधोऽपि मायया । एकापि माया सन्यसहस्राणि नाशयति । महादोषप्रापण सत्यसायनाशनं च मायादोषी ॥
मूलारा-लहुसगावराधे वि । अल्पेयात्मना कृते दोषे सति ।।
अर्थ-मायावी मनुष्यने अल्पसा अपराध किया हो तो भी वह महान् दोषी माना जाता है. एक माया इजारो सत्य वचनोंका नाश करती है, अतः महादोषका आरापण करना और हजारों सत्याका कुचलना ऐसे दो पडे दोष मायामें रहते हैं.
मायाए मित्तभेदे कदम्मि इधलोगिगच्छपरिहाणी ।। णासदि मायादोसा विसजुददुदंत्र सामण्णं ॥ १३८५ ॥ मित्रभेदे कृत सद्यः कार्य नश्यति पायया ॥
विषमिश्रमिव क्षीरं सपा नश्यति व्रतम् ॥ १४३५ ।। विजजोदया-माया मायया । मित्तभेने मैच्या विनाशे कृते । लोगिगमछा रिहाणी ऐवलोकिकार्यविनाशः । णासदि सामण नश्यति श्रामण्यं ॥ मायादोसा माया दोषातोः । चिसजुददुदव विषयुत दुग्धमिव । मित्र कार्यविनाशः श्रामपयहानिश्च मायाजनितदोषौ ॥
मूलारा--मिनभेदे मित्रबिनाशे । सुहृदि शाबुदासीने वाकृते सतीत्यर्थः । इह लोगिगत्थपरिहाणी ऐहिकस्वकार्यकृतिः ॥
अर्थ - इस कएटस मैत्रीका नाश होता है. मैत्रीके नाशसे इहलौकिक धर्मार्थादि कायोंका नाश होता है.
१२२८