________________
१गतनाम
आशा
यह कपट मुनिपनाका नाश करता है, जैसे विपमिश्रित दुग्ध भक्षण करनेसे मनुष्यका नाश होता है. माया मित्रकार्य विनाश और श्रामण्यहानि नामके दोप है.
माया करेदि णीचागोदं इच्छी णqसयं तिरियं ।। मायादोसेण य भवसएसु डंमिज्जदे बहुसो ॥ १३८६ ।। झणखत्वतरश्चनीचगोत्रपराभवाः ॥
मायादोषेषा लभ्यते पुंसा जन्मनि जन्मनि ।। १४४०॥ विजयोदया-मावा करेदि णीचागोद माया करोति नीचो कर्म नीचर्या गोत्रमस्य जन्मांतरे | इस्थी पासयंतिरिय स्त्रीवदं, नपुंसकवेद, तिर्यस्यति च नामकर्म करोति । अथवा स्त्रीत्वं, नपुंसकत्वं, तिर्यक्त्वं था। मायादोसण। मावासंजिन दो भवसनु जन्म शोभिज्जवि धरूयते । बहुसो बहुशः॥ मूलारा-हंभिज पंच्यते । येन तेनापि इह लोके वंचितेन वा ।। उ च.--
राहत्यतैरफायनीचगोत्रपराभवाः॥
मायादोषेण लभ्यते पुसा जम्मनि जन्मनि ।। अर्थ-मायासे नीच गोत्रकी प्राप्ति होती है. अर्थात् परजन्ममें नीच कुलमें जन्म होता है. इस मायासे स्त्रीपना, नपुंसकपना और तिर्यगतिकी प्राप्ति जीवको होती है. जो जीत्र माया करता है वह सैकडो भवमें अन्य लोगोंसे अनेक उपायों द्वारा बंचित होता है.
कोहो माणो लोहो य जत्थ माया वि तत्थ सण्णिहिदा ॥ कोहमदलोहदोसा सव्वे मायाए ते होति ।। १३८७ ॥ यः क्रोधमानलोभानामाविर्भावास्ति भायिनः ।।
संपयन्सेऽखिला दोषास्ततस्तेषामसंयमम् ।। १४४१॥ विजयोदया-कोधो माणो क्रोधमानलोभास्तत्र जीव सम्मिहिता यत्र स्थिता माया । क्रोधमानलोभजन्या दोषाः सऽपि मायावती भवन्ति ॥
मूलारा-सण्णिहिदा स्थिता । अत एव मायाविनः क्रोधादिदोषाः सर्वेऽपि स्युः । मायाए मायाविनि जीवे ।।
१३२८