________________
मूलाराधना
आश्वास
१३०५
घोटकोच्चारतुल्यस्य किमन्तः कृधितात्मनः ॥
दुष्टस्य बकचेष्टस्य करिष्यति बहिः क्रिया ।। १३९५ ॥ विजयोदया-स्रोइंगलिंडसम्राणस्स घोटकलिंडसमामस्य यथा बहिर्मस्णता न तद्ववन्तर्महणता । तद्धकस्य. चिदा चरणं समीचीनं नाभ्यंतराः परिणामाः शुखाः । स पचमुच्यते । बाहिरकरणं किं काहिदि बाह्यक्रिया अनशना. विका किं करिष्यति । अभंतरम्मि कुधिदस्स अंसः कुषितस्स 1द्रियकवायसंशाऽशुभपरिणामेन नष्टाभ्यंतरतपोवृते. रिति यावत् । यगणिष्टुरकरणस्स कनिभृतक्रियस्य ।
मलारा- घोडयलिंडसमाणस्स यथा घोटकलिंडं बर्भिसृणं मध्ये परुषं तथा यहिः सुवृत्तोऽन्तरशुद्धत्त इत्यर्थः । कुधिदस्स इंद्रियकपायज्ञादूपितम्य । बाहिरकरणं अनशनादितपश्चरणं । किं से काहिदि कि तस्य करिष्यति । वाणिहुदकरणस्स बकवन्मूचेयस्य ।
अर्थ-घोडे की लीद अंडर गधियुक्त रहती है परंतु बाहरसे यह स्निग्धकातिसे युक्त होती है. अंदरभी वह वैसी नहीं होती, उपर्युक्त दृष्टान्तक ममान किसी पुरुषला-मुनिशाचरण ऊपरसे अच्छा-निर्दोष दीख पडता है, परंतु उसके अंदरके विचार कषायस मलिन अर्थात् गंदे रहते हैं. यह बाधाचरण उपवास, अवमोदर्यादिक तप उसकी कुछ उन्नति नहीं करता है. क्योंकि इंद्रियकषायरूप अंतरंग मलिन परिणामोंसे उसका अभ्यंतर तप नष्ट हुआ है. जैसे बगुला ऊपरसे स्वच्छ और ध्यान धारण करता हुआ. दीखता है परंतु अंतरंगमें मत्स्य मारमेके गंदे विचारोंसे युक्तही होता है.
SACS
बाह्य तपः करणीयतयोपदिध तत्स्वफलं संपादयत्येष किमुच्यते यायक्रिया किं करोतीत्याशंकायां सरिराच
बाहिरकरणविसुद्धी अम्भतरकरणसोधणस्थाए । ण हु कुंडयस्स सोधी सक्का सतुसस्स काहुँ जे ॥ १३४८ ॥ मता पहिः क्रियाशुद्धिरतमलविशुद्धये ।।
बहिर्मलमयेनेष तंदुलोऽन्तर्विशोध्यते ॥ १३९६ ।। विजयोदयाचाहिरकरणविमुखी बाह्यक्रियाविशुद्धिः 1 अभंतरकरणसोधणरथाए अभ्यंतरक्रियाणां विनया... वीनां शुद्धये, अभ्यंतरतपसा लज्येष बहुतरकर्मनिर्जराक्षमाणां परिपूजये धूयंते बाह्यान्याशनादितांसि । ततोऽन्यतया