________________
मृतारापना
आश्वासः
विजयोदया-पुजो वि पूज्योऽपि नरो अथमन्यते रोपेण । तत्क्षपा एच जमति विश्रुतमपि माहात्म्यं नश्यति रोषिणः॥
मूलारा- स्पष्टम् ॥
अर्थ-रोप करनेवाला मनुष्य पूजनीय होनेपरमी तत्काल अपमानित होता है, उसका प्रसिद्ध माहात्म्य मी गेषसे नष्ट होता है.
१३२१
RAMBRITAMBAR
हिंसं अलियं चोज्जं आचरदि जणम्स रोसदोसेण ॥ तो ते सच्चे हिंसालियचोज्जसमुद्भवा दोसा ॥ १३७३ ।। कृत्वा हिंसानृतस्तेयकर्माणि कुपितो यथा ।।
सर्व हिंसानतस्तेयदोषमामोति निश्चितम् ।। १४२६ ॥ योदया. कालिकोई सानो बाचरति जनसा रोपदोपेण । तस्मात्तस्य हिंसादिप्रभवा दोमा भये भदिप्यन्ति ।
मूलारा- चोज चौर्य । जणस्स लोकस्य संबंधि । हिंसादिकं करोतीति संबंधः ।।
अर्थ-क्रोधयुक्त मनुष्य लागाकी हिंसा करता है. असत्य बोलता है. चोरी करता है अतएव अनेक जन्मोमें उसकी भी हिंसा होती है, उसके विषय में असत्य बोला जाता है, लोक उसका धन चुराकर ले जाते हैं. ऐसे अनेक भवमें क्रोधसे दुःख भोगने पड़ेंगे.
वारबदीय असेसा दवा दीवायणेण रोसेण ।। बद्धं च ण पावं दुगदिभयबंधणं घोरं ।। १३७४ ।। दीपायनेन निःशेषा दग्धा द्वारावती रुपा ।। पापं च दारुणं दग्धं तेन दुर्गतिभीतिदम् ॥ १४२७ ।।
इति कोपः।
१३२१